SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६० प्रायश्चित्तसंग्रहे-- आदितिगसंघदणो भवभीरू जिदपरीसहो धीरो। गीदत्थो दढधम्मो चरेदि पारंचिगं भिक्खू ॥ २८४ ॥ आदिमत्रिसंहननः भवभीरुः जितपरीषहः धीरः । गीतार्थः दृढधर्मा चरति पारश्चिकं भिक्षुः ॥ पारंचिगं- इति पारंचिकं । पारेणामपञ्चएणं सम्मत्तं उज्झिऊण मिच्छत्तं । पडिवज्जिऊण पुणरवि परिणामबसेण सो जीवो ॥ २८५ ॥ परिणामप्रत्ययेन सम्यक्त्वं उज्झित्वा मिथ्यात्वं । प्रतिपद्य पुनरपि परिणामवशेन स जीवः जिंदणगरहणजुत्तो णियत्तिऊणो पडिविज सम्मत्तं । जं तं पायच्छितं सदहणालण्णिदं होदि ॥ २८६ ॥ निन्दनगर्हणयुक्तः निर्वर्त्य पतिपद्यते सम्यक्त्वं । यत्तत्प्रायश्चित्तं श्रद्धानसंज्ञितं भवति ॥ जदि पुण विराहिऊणं धम्म मिच्छत्तमुवगमो होदि। तो तस्स मूलभूमी दायव्वा लोयविदिदस्त ॥ २८ ॥ यदि पुनः विराध्य धर्म मिथ्यात्वमुपगमो भवति । तर्हि तस्य मूलभूमिः दातव्या लोकविदितस्य ।। सदहणा-इति श्रद्धानम् । - एवं दसविधपायच्छित्तं भणियं तु कप्पववहारे । जीदम्मि पुरिसभेदं णाउंदायव्वमिदि भणियं ॥ २८८ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy