SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ नगर में के अवशिष्ट लेख ३६३ तराद महीशूर श्रीकृष्णराज-वडयर वरु बलगुलद देवस्थान गल पडितर दीपाराधने रथोत्सव वर्ष म्प्रति आगतक्क दाग-दोजिकेलसद बग्ये सहा बरेसि कोट्ट सर्वमान्य-ग्राम-साधन सहि ।। आदित्यचन्द्रावनिलोऽनलश्च द्योभू मिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तं ।। ६॥ स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनं । परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ।। ७ ।। खदत्ता पुत्रिका धात्री पितृ दत्ता सहोदरी । अन्यदत्ता तु माता स्याद् दत्तां भूमि परित्यजेत् ॥५॥ स्वदत्ता परदत्ता वा यो हरेत वसुन्धराम् । षष्टिं वर्ष-सहस्राणि विष्टायां जायते कृमिः ॥॥ मद्वंशजाः परमहीपतिवंशजा वा ये भूमिपास्सततमुज्ज्वलधर्मचित्ताः । मधर्ममेव सतत परिपालयन्ति तत्पादपद्मयुगलं शिरसा नमामि ॥ १० ॥ ब तारीख ने माहे आगिष्ट सन् १८३० ने यिसवि खत्त अरमने सुबराय मुनशि हजूरु पुरनूरु सदर अपणे-कोडिसिरुव मेरिगे असलि-ग्राम मूरु दाखलि-ग्राम यरडु केरे वन्दु कटे मूरक्के सह जारि यिनामति सिवायि सालियाना कण्ठिरायि वम्भैनूरु-अरुवतारु वरहालु व्याले बेरीजु उल्ल यी-ग्राम Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy