SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रवण बेल्गाल नगर में के शिलालेख ताटवल्ल । अल्लिं बडग हुणिसेय गुण्डु । अनि बडगवालद गुण्डु । अल्लिं मूडलोब्बे । अल्लिं मुड नट्ट-गुण्डु । अल्लिं मूडल्त. त्तेयलियनगुडे । अल्लिं मूडलालद-मर । अल्लिं मूडल केम्बरय हल्लम सीमे कूडित्तु ॥ स्थल वृत्ति ।। श्री-करणद केशियणन तम्म बाचन कैयिं मारं कोण्डु बेक्कन कील्केरेय चामगट्टम बिट्टरदर सीमे । मृड सागर । तेङ्क सागर । पडुव हुल्लगट्ट । बडग नट्ट कल । हिरिय जकियब्बेय केरेय तोट । केतङ्गरे । गङ्ग-समुद्रद कीलेरिय तोट । बसदिय मुन्दण अङ्गडि इप्पत्तु ।। नानादेसियुं नाडु नगरमुं देवरष्ट-बिधार्चनेगे बिट्टाय दवसद हेरिङ्ग बल्ल १ अडकेय हेरिङ्ग हाग १ मेलसिन हेरिङ्ग हाग १ अरिसिनद हेरिङ्ग हाग १ हत्तिय मलवेगे हागे १ सीरेय मलवेगे होङ्ग वीस १ एलेय हेरिङ्ग अरुनूरु ॥ दानं वा पालनं वान दानाच्छ्रे योऽनुपालनं । दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं ॥ ५२ ॥ बहुभिर्वसुधा दत्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ ५३ ।। स्व-दत्तां पर-दत्तां वा यो हरेति वसुन्धरां । षष्टिवर्ष-सहस्राणि विष्ठायां जायते कृमिः ।। ५४ ।। मङ्गलमहा श्री श्री श्री ।। [ इस लेख में चन्द्रमौलि मत्री की भार्या श्राचलदेवी (अपर नाम श्राचियक ) द्वारा निर्माण कराये हुए जिन मन्दिर (अक्कन वस्ति ) को चन्द्रमौलि की प्रार्थना से होयसल नरेश वीर बल्लाल द्वारा बम्मेयनहल्लि नामक ग्राम का दान दिये जाने का उल्लेख है। प्रथम के वाइस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy