SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २० श्रवणबेलगोल के स्मारक मैसूर-नरेश कृष्णराज ओडेयर तृतीय की आज्ञा से कवि ने स्वय ये माप लिये थे। ये श्लोक नीचे उद्धृत किये जाते हैं। जयति बेलुगुल-श्री-गोमटेशोस्य मूर्त: परिमितमधुनाहं वच्मि सर्वत्र हर्षात् । स्वसमयजनानां भावनादेशनार्थ । परसमयजनानामद्भुतार्थ च साक्षात् ॥ १ ॥ पादान्मस्तकमध्यदेशचरम पादार्ध-युङ्गा तु षट् त्रिंशद्हस्तमितोच्छयोस्ति हि यथा श्रीदोर्बलि-स्वामिनः । पादाद्विंशतिहस्तसन्निभमिति भ्यन्तमस्त्युच्छ्यः पादार्धान्वितषोडशोच्छ्यभरो नाभेशिशरोन्तं तथा ॥२॥ चुबुकन्मूर्ध-पर्यन्तं श्रीमद्वाहुबलीशिनः। .. अस्त्यङ्गुलि-त्रयी-युक्त-हस्त-षटकप्रमोच्छ्यः ।। ३ ॥ पादत्रयाधिक्ययुक्त-द्विहस्तप्रमितोच्छ्यः । प्रत्येकं कर्णयोरस्ति भगवहोर्बली शिनः ॥ ४ ॥ पश्चाद्भुजबलीशस्य तिर्यग्भागेस्ति कर्णयोः । अष्ट-हस्त-प्रमोच्छायः प्रमाकृद्भिः प्रकीर्तितः ॥ ५ ॥ सौनन्देः परितः कण्ठं तिर्यगस्ति मनोहरम् । पाद-त्रयाधिक-दश-हस्त-प्रमित-दीर्घता ॥ ६ ॥ सुनन्दा तनुजस्यास्ति पुरस्तात्कण्ठ-सूच्छ्न्यः । पाद-त्रयाधिक्य-युक्त हस्त-प्रमिति निश्चित: ।। ७ ।। भगवद्गोमटेशस्यांशयारन्तरमस्य वै । तिर्यगायतिरस्यैव खलु षोडश-हस्त-मा ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy