SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १२४ चन्द्रगिरि पर्वत पर के शिलालेख शालकं प्रतिह पोयसल इत्यतोऽभूत्तस्याभिधा मुनिवचोऽपि चमूरलक्ष्मः ।। ३ ॥ ततो द्वारवतीनाथा पोयसला द्वोपिलाञ्छना। जाताश्शशपुरे तेषु विनयादित्यभूपतिः ॥४॥ स श्रीवृद्धिकरं जगज्जनहितं कृत्वा धरां पालयन श्वेतच्छत्रसहस्रपत्रकमले लक्ष्मी चिरं वासयन् । दोईण्डे रिपुखण्डनैकचतुरे वीरश्रियं नाटयन चिक्षेपाखिल दिक्षु शिक्षितरिपुस्तेज:प्रशस्तोदयः ॥ ५ ॥ श्रीमद्यादववंशमण्डनमणिः क्षोणीशरक्षामणिलक्ष्मीहारमणिः नरेश्वरशिरःप्रोत्तुङ्गशुम्भन्मणिः । जीयान्नीतिपथेक्षदर्पणमणिोकैकचूडामणि श्रीविष्णुविनयार्जिता गुणमणिस्सम्यक्त्वचूड़ामणिः ॥६॥ कन्द ॥ एरेद मनुजङ्ग सुरभू मिरुहं शरणेन्दवङ्ग कुलिशागारं । परवनितेगनिलतनयं धुरदोल पोणईङ्ग मृत्यु विनयादित्य ॥७॥ बलिदडे मलेदडे मलपरतलेयोल बलिडुवनुदितभयरसवसदि । बलियद मलेयद मलेपर-- तलेयोल कैयिडुवनोडने विनयादित्य ॥८॥ आ पोयसल भूपङ्ग महोपाल-कुमार-निकर-चूडारत्नं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy