SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ११८ चन्द्रगिरि पर्वत पर के शिलालेख अवर सधर्मरु ॥ श्रीधाराधिप भोजराज-मुकुट-प्रोताश्म-रश्मि-च्छटाच्छाया-कुङ्कम-पङ्क-लिप्त-चरणाम्भोजात-जक्ष्मीधवः । न्यायाब्जाकरमण्डने दिनमणिशशब्दाब्ज-रोदोमणिस्थेयात्पण्डित-पुण्डरीक-तरणिश्रीमान्प्रभाचन्द्रमाः ॥१७॥ श्रोचतुम्मुख-देवानां शिष्योऽधृष्यःप्रवादिभिः । पण्डितश्रीप्रभाचन्द्रो रुद्रवादि गजाशः ॥१८॥ अवर सधर्मरु ॥ बौद्धोव्वौधर-शम्बः नय्यायिक-कज-कुञ्ज-विधुबिम्बः । श्रीदामनन्दिविबुधः तुद्र-महा-वादि-विष्णुभट्टघरट्ट ॥१६॥ तत्सधर्मर ॥ मलधारिमुनीन्द्रोऽसौ गुणचन्द्राभिधानकः। बलिपुरे मल्लिकामोद-शान्तीश-चरणार्चकः ॥२०॥ तत्सधर्मरु ।। श्रीमाघनन्दि-सिद्धान्त-देवो देवगिरि-स्थिरः । स्याद्वाद-शुद्ध-सिद्धान्त-वेदी वादि-गजाङ्क शः ॥२१॥ सिद्धान्तामृत-वार्द्धि-वर्द्धन-विधुः साहित्य-विद्यानिधिः बौद्धादि प्रवितर्क-कर्कश-मतिःशब्दागमे भारतिः । सत्याधुत्तम-धर्म-हर्म्य-निलयस्सद्वृत्त-बोधोदयः स्थेयाद्विश्रुतमाघनन्दि-मुनिप श्रीवक्रगच्छाधिपः॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy