SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख यः पूज्यः पृथिवीतले यमनिशं सन्तस्स्तुवन्त्यादरात् येनान-धनु-जितं मुनिजना यस्मै नमस्कुर्वते। यस्मादागम- निर्णयोयमभृतां यस्यास्ति जीवेदया यस्मिन्श्रीमलधारिणितिपती धर्मोऽस्ति तस्मै नमः ॥६॥ धवल-सरस-तीर्थे सैष सन्यास-धन्यां · परिणतिमनुतिष्ठं नन्दिमा निष्ठितात्मा। व्यसृजदनिजमङ्ग भङ्गमङ्गोद्भवस्य प्रथितुमिव समूलं भावयन्भावनाभिः ॥७०॥ चूर्णि ॥ तेन श्रीमद जितसेन-पण्डित-देव-दिव्य-श्री-पादकमल-मधुकरी-भूत-भावेन महानुभावेन जैनागमप्रसिद्धसल्लेखनाविधि-विसृज्यमान-देहेन समाधि-विधि-विलोकनोचित-करण-कुतूहल-मिलित-सकल-सङ्घ-सन्तोष-निमित्तमात्मान्त:करण-परिणतिप्रकाशनाय निरवद्य पद्यमिदमाशु विरचितं ॥ आराध्यरत्न-त्रयमागमोक्तं विधाय निश्शल्यमशेषजन्ता: क्षमां च कृत्वा जिनपादमूले देहं परित्यज्य दिवंविशामः॥७१॥ शाक शून्य-शराम्बरावनिमिते संवत्सरे कीलके मासेफाल्गुनके तृतीय-दिवसेवारेसितेभास्करे । स्वाती श्वेत-सरोवरे सुरपुरं याता यतीनां पति मध्याह्ने दिवसत्रयानशनतः श्री मल्लिषेणो मुनिः ॥७२॥ श्रीमन्मलधारि-देवरगुडूंविरुद-लेखक-मदनमहेश्वर मल्लिनाथ बरेदं विरुद-रूवारि-मुख-तिलकं गङ्गाचारि कण्डरिसिदं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy