SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख दीक्षा च शिक्षा च यता यतीनां जैनंतपस्तापहरन्दधानात् कुमारसेनेाऽवतु यश्चरित्रं श्रेयः पथादाहरणं पवित्रं ||६३|| जगद्गरिम- घस्मर - स्मर-मदान्ध गन्ध-द्विपद्विधाकरण- केसरी चरण- भूष्य भूभृच्छिखः । द्वि-षड्-गुण- त्र पुस्तपश्चरण-चण्ड-धामोदयो दयेत मम मल्लिषेण मलधारिदेवा गुरुः ||६४ || वन्दे तं मलधारिणं मुनिपति मोह - द्विषद् - व्याहतिव्यापार-व्यवसाय-सार- हृदयं सत्संयमारु- श्रियं । यत्कायोपचयी भवन्मलमपि प्रव्यक्त-भक्ति-क्रमानम्राक-मना-मिलन्मल-मषि प्रक्षालनकक्षमं || ६५ || अतुच्छ तिमिर-च्छटा जटिल - जन्म - जीर्णाटवीदवानल - तुला- जुषां पृथु - तपः- प्रभाव- त्विषां । पदं पद - पयेोरुह - भ्रमित-भव्य-भृङ्गावलि मल्लसतु मलिषेण मुनिरामना मन्दिरे ||६६|| नैर्मल्याय मलाविलाङ्गमखिल- त्रैलोक्य-राज्य श्रिये नैष्किञ्चन्यमतुच्छ - तापहृदयेन्यश्वद्धुताशन्तपः । यस्यासौ गुण-रत्न-रोहण-गिरिः श्री मल्लिषेणेो गुरुवन्द्यो येन विचित्र- चारु चरितैर्द्धात्री- पवित्री - कृता ॥ ६७ ॥ यस्मिन्नप्रतिमा क्षमाभिरमते यस्मिन्दया निर्दया श्लेषा यत्र - समत्वधीः प्रणयिनी यत्रास्पृहा सस्पृहा । कामं निवृति-कामुकस्स्वयमथाप्यप्रेसरो योगिनामाश्चर्य्याय कथन्ननाम चरितैश्श्रीमल्लिषेणेो मुनिः ॥६८॥ Jain Education International ११३ For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy