SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ८२ चन्द्रगिरि पर्वत पर के शिलालेख 1 प्रकारन् । एकाङ्गवीर । सङ्ग्रामराम । साहसभीम । मुनिजनविनेयजनबुधजनमनस्सरोवर राजहंस ननूनदानाभिनवश्रेयांस जिनमतानुप्रेक्षा विचक्षण । कृतधर्म्मरक्षण | दयारसभरितभृङ्गार | जिनवचनचन्द्रिकाचकोरनुमप्प श्रीमतु बलदेव दण्डनायकनेने नगर्द ॥ पलरु मुन्निन पुण्यदान्दोदविनिं भाग्यके पक्कादोड चलदिं तेजदिनोल्पिनि गुणदिनादादाय्र्यदि धैय्र्यदि । ललनाचित्तहरोपचारविधियि गांभीर्य्यदि सौय्र्यदि बलदेवङ्ग समानमप्परोलरे मत्तन्यदण्डाधिपरु || ३ || बलदेवदण्डनायक नलङ्घ्य भुजबलपराक्रमं मनुचरितं । जलनिधिवेष्टितधात्री तलदालु समनारो मन्त्रि चूड़ामणियालु || ४ || या महानुभावनर्द्धाङ्गलक्ष्मियेन्तप्पलेन्दडे || सतिरूपमल्तु नाडे चितियोल सौभाग्यवतियनुन्नतमतियं । पतिहितेयं गुणवतियं सततंकीर्त्तिपुदु बाचिकब्बेयं भुवनजनं ॥ ५ ॥ वर्गे सुपुत्रर्पुट्टिद— वनितल पोगले रामलक्ष्मीधर र न्तवरिर्व्वगुणगणदिं रवितेज नागदेव' सिङ्गानुं ॥। ६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy