SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ७६ चन्द्रगिरि पर्वत पर के शिलालेख रुद्राणीशस्य कण्ठं धवलयति हिमज्योतिषोजातमङ्क पीतं सैावर्ण्यशैलं शिशुदिनपतनुं राहुदेहं नितान्तं । श्रीकान्तावलभाङ्ग कमलभववपुर्मेघ चन्द्रव्रतीन्द्रत्रैविद्यस्याखिलाशावलयनिलय सत्कीर्त्तिचन्द्रातपोऽसौ ||२६|| मूवत्तारुं गुणदि भावजनं कट्टि पेट्ट- बेलेदर वृषदि । भाविपडे मेघचन्द्र विद्यारदेन्तो शान्तरसमं तलेदर ।। ३० ।। मुनिनाथं दशधर्म्मधारिदृढ़षत्रिंशद्गुणं दिव्यवा- निधानं निनगिन्तु चापमलिनीज्या सूत्रमा रोन्देपू - विन बाङ्गलुमयूदे हीननधिकङ्गाक्षेपमं माल्पुदा नयं दप्र्पक मेघचन्द्र मुनियोलू माणूनिन्नदेोपमं ॥ ३१ ॥ श्रवणीयं शब्दविद्यापरिणतिमहनीयं महातर्कविद्याप्रवणत्वं श्लाघनीयं जिननिगदितसंशुद्धसिद्धान्तविद्याप्रवणप्रागल्भ्यमेन्देन्दुपचितपुलकं कीर्त्तिसल कूर्त्त विद्वन्निवहं त्रैविद्यनामप्रविदितनेसेदं मेघचन्द्रब्रतीन्द्रं ॥ ३२ ॥ क्षमेगीगल जौवनं तीविदुदतुलतपः श्रीगे लावण्यमीगल् समेसन्दित्तु तन्निं श्रुतवधुराधिक प्रौढियारती गलेन्दन्दे महाविख्यातियं ताल्दिदनमलचरित्रोत्तमं भव्यचेतारम त्रैविद्यविद्योदितविशदयशं मेघचन्द्र व्रतीन्द्र ॥ ३३ ॥ st हंसीवृन्द मीण्टल बगेदपुदु चकोरीचय' चञ्चु विन्दं कदुकल साईप्पुदीशं जडेयेोगिरिस लेन्दिईपंसेज्जे गेरल | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy