SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख । व्रति राघवपाण्डवीयमं विभु (बु) धचमस्कृतियेनिसि गत-प्रत्या गतदिं पेल्दमलकीर्तियं प्रकटिसिदं ॥२४॥ प्रवरग्रजरु॥ यो बौद्धतितिभृत्करालकुलिशश्चा कमेघान ( नि ) लो मीमांसा-मतन्नत्ति-वादि-मदवन्मातङ्ग कण्ठीरवः ॥ स्याद्वादाब्धि-शरत्समुद्गतसुधा-शोचिस्समस्तैस्स्तुतस्स श्रीमान्भुवि भासते कनकनन्दि-ख्यात-योगीश्वरः ॥२५॥ वेताली मुकुलीकृताञ्जलिपुटा संसेवते यत्पदे झोटिङ्गः प्रतिहारको निवसति द्वारे च यस्यान्तिके । येन क्रीडति सन्ततं नुततपोलक्ष्मीर्यश (:) श्रीप्रियस्सोऽयं शुम्भति देवचन्द्रमुनिपो भट्टारकौघाप्रणीः ॥२६।। अवर सधर्मनिन्दि-त्रैविद्य-देवरु विद्याचक्रवर्तिश्रीमद्देवकीति -पण्डितदेवर शिष्यरु श्रीशुभचन्द्र–विद्यदेवरु गण्डविमुक्तवादि-चतुर्मुख-रामचन्द्रविद्यदेवलं वादिवज्राङकुश-श्रीमदकलकत्रैविद्यदेवरुमापरमेश्वरन गुड्डुगलु माणिक्यभण्डारि मरियाने दण्डनायकरुं श्रीमन्महाप्रधानं सर्वाधिकारिपिरियदण्डनायकभरतिमय्यङ्गालश्रीकरणद हेग्गडे बूचिमय्यङ्गलुजगदेक-दानि हेग्गडे कोरय्यर्नु । प्रकलङ्क पितृ वाजि-वंश-तिलक-श्री-यक्षराजं निजा-म्बिके लोकाम्बिके लोक वन्दिते सुशीलाचारे दैवं दिवी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy