SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख । श्रीमत्त्रैकाल्ययोगी समजनि महिका काय-लग्ना तनुत्रं यस्याभूद्वृष्टि-धारानिशितशर - गणाग्रीष्ममार्त्तण्डबिम्बं । चक्रं सद्वृत्तचापाकलित-यति- वरस्याघशत्रून्वि जेतुं गोल्लाचार्य्यस्य शिष्यस्स जयतु भुवने भव्य सत्कैरवेन्दुः ॥ १४॥ तच्छिष्यस्य ॥ २६ अविद्धकर्णादिकपद्मनन्दिसैद्धान्तिकाख्योऽजनि यस्य लेोके । कौमारदेव-ब्रतिताप्रसिद्धिर्जीयात्तुसो ज्ञाननिधिस्सधीरः ॥ १५ ॥ तच्छिष्य : कुलभूषणाख्ययतिपश्चारित्रवारान्निधिसिद्धान्ताम्बुधिपारगो नतविनेयस्तत्सधम्र्मो महान् । शब्दाम्भोरुहभास्करः प्रथिततर्कप्रन्थकार : प्रभा चन्द्राख्यो मुनिराज पण्डितवर : श्रीकुण्डकुन्दान्वयः ||१६|| तस्य श्री कुलभूषणाख्य सुमुनेशिशष्यो विनेयस्तुतस्सद्वृत्तः कुलचन्द्रदेवमुनि पस्सिद्धान्तविद्यानिधिः । तच्छिष्योऽजनि माघनन्दिमुनिपः कोल्लापुरे तीर्थकृद्राद्धान्ताराने त्र पारगोऽचलधृतिश्चारित्रचक्रेश्वरः ॥ १७ ॥ एले मात्रिं बनवब्जदिं तिलिगोलं माणिक्यदि मण्डनावलिताराधिपनि नभं शुभदमा गिन्ति रितु निमलवीगल कुलचन्द्रदेव चरणाम्भोजात सेवाविनि -- श्चलसैद्धान्तिकमाघनन्दिमुनिथिं श्री काण्डकुन्दान्वयम् ||१८|| हिमवत्कुत्कोल - मुक्ताफल- तरलतरत्तार- हारेन्दुकुन्दो — पद्मकीर्त्ति - व्याप्तदिग्मण्डलनवनत-भू-मण्डलं भव्य - पद्मोग्र-मरीचीमण्डलं पण्डित-तति-विनतं माघनन्द्याख्यवाचं Jain Education International For Private & Personal Use Only • www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy