SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर क शिलालख । तदन्वये तत्सहशोऽस्ति नान्यस्तात्कालिकाशेष-पदार्थ-वेदी ॥७॥ श्री गृद्धपिच्छ-मुनिपस्य बलाकपिच्छः शिष्योऽजनिष्टभुवनत्रयवर्तिकीर्तिः । चारित्रचञ्चुरखिलावनिपाल-मौलि माला-शिलीमुख-विराजितपादपद्मः ॥८॥ एवं महाचार्य-परम्परायां स्यात्कारमुद्राङ्किततत्वदीपः । भद्रस्समन्ताद्गुणतोगणीशस्समन्तभद्रोऽजनिवादिसिंहः ॥८॥ ततः ॥ यो देवनन्दि-प्रथमाभिधानो बुद्धया महत्या स जिनेन्द्रबुद्धिः। श्रीपूज्यपादाऽजनिदेवताभिर्य्यत्पूजित पाद-युगं यदीय ॥१०॥ जैनेन्द्र निज-शब्द-भोगमतुलं सर्वार्थसिद्धिः परा सिद्धान्ते निपुणत्वमुद्धकविता जैनाभिषेकःस्वकः । छन्दस्मूक्ष्मधियं समाधिशतक-स्वास्थ्य यदीयं विदा माख्यातीह स पूज्यपाद-मुनिपः पूज्यो मुनीनां गणैः ॥११॥ ततश्च ॥ (पश्चिममुख) अजनिष्टाकलङ्क यजिनशासनमादितः । प्रकलङ्क वभौ येन सोऽकलको महामतिः ॥१२॥ इत्याधु द्धमुनीन्द्रसन्ततिनिधी श्रीमूलसङ्घ ततो जाते नन्दिगण-प्रभेदविलस द्वेशीगणेविश्रुते । गोल्लाचार्य इति प्रसिद्ध-मुनिपोऽभूगोल्लदेशाधिपः पूर्व केन च हेतुना भवभिया दीक्षां गृहीतस्सुधीः ॥१३॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy