SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ यदा स्यान्मंदिरे लक्ष्मीः यादृशान् सेवते मर्त्यः यो न यच्छति पात्रेभ्यः यो राजा चिन्तयेनैव विज्ञेयः पार्थिवो धर्मः वृथालापं च यः कुर्यात् वेदानधीत्य यः कुर्यात् शुभाप्तिर्य कर्त्तव्या श्रेयांसि बहुविघ्नानि षाड्गुण्यचिन्तनं कर्म सन्तानाय न कामाय समृद्धस्यापि मर्त्यस्य सुगुणादयोऽपि यो मंत्री सेवनाद्यस्य धर्मस्य स्नात्वा त्वभ्यर्चयेद्देवान् स्वदर्शनविरोधेन अतिपरिचयादवज्ञा अन्यापि जायते शोभा अभिनव सेवक विनयैः अश्वः शस्त्रं शास्त्रं असतां संगदोषेण असत्संगात्पराभूतिं आकारैरिंगतैर्गत्या आत्मवित्तेन यो वेश्यां इयमपरा काचिदश्यते उत्तमानां प्रसंगेन उद्यमेन हि सिद्धयन्ति उद्यमेन हि सिद्ध्यन्ति Jain Education International ४१९ पृष्ठम् १३२ ६४ २९ ४३ ४२ गजाश्वपूर्वकं दानं १५४ | गुणानामेव दौर्जन्यात् गोष्ठिककर्मणि युक्तः ४४ गृहमध्यनिखातेन चतुरः सृजता पूर्वं जातिवंशवनभ्रान्तैः तेजसा संप्रयुक्तस्य दानं भोगो नाशस्तिस्रो द्विमानेऽभीष्टवाणिज्यं धूमः पयोधरपदं कथमप्यवाप्यै न त्वया सदृशो दाता ७५ २० पृष्ठम् उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ३१२ ११२ कथंचिदपवादस्य किं तया क्रियते लक्ष्म्या कोऽर्थः पुत्रेण जातेन ४३ ४५ ७२ ११३ २५ ९० ८६ नामृतं न विषं किंचिदेकां वल्लभदेवः || निक्षेपे गृहपतिते श्रेष्टी । ११७ २३७ २८१ १०७ १९ ३१३ यादृक्षाणां शृणोत्यत्र यः परं केवलो याति यः संसेवयते कामी शिष्टात्मजो विदग्धोऽपि समृद्धिकाले संप्राप्ते सानैव यत्र सिद्धिस्तत्र १३ २७८ For Private & Personal Use Only ७ ११४ ९२ २७. १३८ निःस्पृहोनाधिकारी स्यात् ६२ पण्यानां गांधिकं पण्यं ४०४ | पूर्णापूर्ण माने परिचित - ९२ ९२ ४०१ प्रभूतमपि चेद्वित्तं २२३ २२ मानेन किंचिन्मूल्येन ९८ ८० यस्यास्ति वित्तं स नरः कुलीनः २८८ ८९. २२४ २०८ १५३ ३१ ९१ २२ २८८ २२३ ९२ २६६ ३७ ५८ ११० ३५१ www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy