SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४१८ १६१ ३६६ سر سر ३५४ ईषत्कलहकौटिल्यं कुमारो यस्य मूखः स्यान नान्यचिन्तां भजेन्नारी प्रसादाढया भवेनत्यः मित्रत्वे वर्तमानं यः मिथः संस्पर्धमानानां यद्गम्यं गुरुगौरवस्य सुहृदो यदा द्वादशवर्षा स्यान् यः शास्त्र जानमानोऽपि राज्ञां छिद्राणि सर्वाणि लिखिताद्वाचिकं नैव वल्लभस्य न यो भूयो वेश्यादर्शनतश्चित्तं सर्वेन्द्रियानुरागः स्यात् १७ १५७ २८६ पृष्ठम् पृष्ठम् | रक्षिते भूमिनाथे तु २२० राजा शब्दोऽत्र कोशस्य २०४ ३८८ लीलयापि क्षितौ वृक्षः ३३१ २७१ विश्वासघातको यः स्यात् १५० सरसः सलिले नष्टे १२८ सुलभाः पापरक्तस्य २७८ स्वामिनाधिष्ठितो भृत्यः १२२ ३७३ __ वराहमिहिरः। मांडव्यगिरिं श्रुत्वा वर्गः। २९२ अनवद्या सदा तावन्न २९२ अरण्यरुदितं तत्स्यात् १५४ २३७ अर्थानुबन्धमार्गेण आलापः साधुलोकानां १४५ रैभ्यः । उपार्जयति यो नित्यं १८ २४५ कार्यदोषान् विचिन्वन्तो १४३ कुविद्यां वा सुविद्यां वा ६४ गुरुत्वं च लघुत्वं च घ्रियमाणमपि प्रायः १३७ ४०४ । तावच्छुचिरलोभः स्यात् १३९ २१८ तावन जायते लोभो १४१ दत्तं पात्रेऽत्र यद्दानं धर्मार्थकामपूर्वैश्च १०१ ३९२ | नीतिशास्त्राण्यधीते २४१ / परद्रव्ये कलत्रे च १४२ २९९ पितृदेवमनुष्याणां ४८ १२८ । प्रत्याख्यानमदातानां ११२ बहुक्लेशानि कृत्यानि १४२ २९९ । मदहीनो यथा नागो १३० अत एव हि विज्ञेयो अत्यर्थ कुरुते यस्तु इन्द्रियाणि निजान् ग्राह्य कामार्थसहितो धर्मो दरिद्रः कुरुते वाञ्छां दानस्नेहो निजार्थत्वं दुर्भिक्षाढयेऽपि दुःस्थेऽपि न कार्य यो निजं वेत्ति निर्धनस्य मनुष्यस्य पुत्रो वा बान्धवो वापि बलात्कारेण या भुक्तिः बहूंश्च मंत्रिणो राजा यदि स्याच्छीतलो बह्निः यो वेश्या बन्धकं प्राप्य १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy