SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४०८ नीतिवाक्यामृते भीवा-सं० वच्छूको । संघपतिभीवाख्यजाया देवगुरुशासनविधानप्रलब्धच्छाया साध्वी भिउंसिरि इति प्रसिद्धिः । तन्नन्दनो यथार्थनामा गुरुदासः, तत्कलत्रं शीलाद्यनेकगुण पात्रं गुणसिरिनामकं, तत्सुतौ चिरंजीविनौ रणमलजट्टसंज्ञौ; सं० वच्छूगेहनी विनयादिगुणाम्बुतद्वाहिनी वउसिरि इति रूढिः, तत्तनुजो जिनचरणकमलनैकषटरणः सं० रावणदासाह्वः तज्जनी शीलक्षान्तिशान्तिविनयादिगुणेनाध्यक्षं सरस्वतीरूपा सरस्वतीसंज्ञका । एतेषां मध्ये साध्वी या कमलश्रीस्तया निजपुत्रसं०-भीवा-वच्छूकयोायोपार्जितवित्तेनेदं सोमनीतिटीकापुस्तकं लिखापितं । पुनः पंडितश्रीमहाख्याय पठनार्थं भावनया प्रदत्तं निजज्ञानावरणकर्मक्षयाय ॥ छ । ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः। अन्नदानात् सुखी नित्यं निधिो भेषजाद्भवेत् ॥१॥ तैलाद्रक्षेजलाद्रक्षेद्रक्षेत् शिथिलवन्धनात् । परहस्तगते रक्षेदेवं वदति पुस्तकः ( कं)॥२॥ शुभ भूयात् । आमेरकाभंडारमें सुं निकाल्यो। संवत् १९६४ का भट्टारक श्री महेन्द्रकी. र्तिजी जयपुरवालाको ( यो ग्रन्थ ) है । (पुस्तकपत्र १३३ ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy