SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३५० नीतिवाक्यामृते टीका-युद्धकाले यस्य सैन्यस्य पृष्टिप्रदेशे सदुर्गजला भूमिः, दुर्गेण जलेन सह भूमिर्भवति सा तस्य बलस्य महान् आश्रयः स्थानं भवति । एतदुक्तं भवति पराजयेऽपि प्राप्ते दुर्गप्रवेश: स्यात् जलप्राप्तिश्च । तथा च गुरु: जलदुर्गवती भूमिर्यस्य सैन्यस्य पृष्टतः। पृष्टदेशे भवेत्तस्य तन्महाश्वासकारणं ॥१॥ अथ जलदुर्गवत्या भूमेः पृष्टतायाः कारणमाहनद्या नीयमानस्य तटस्थपुरुषदर्शनमपि जीवितहेतुः ॥२२॥ टीका-......... ..............। एतदुक्तं भवति, सदुर्गजला नदी जीवितस्य सेनाया महाश्वासं करोति । तथा च जैमिनिः--- नीयमानेऽत्र यो नद्या तटस्थं वीक्ष्यते नरं। हेतुं तं मन्यते सोऽत्र जीवितस्य हितात्मनः ॥१॥ अथ जलस्य माहात्म्यमाहनिरन्नमपि सप्राणमेव बलं यदि जलं लभेत ॥ २३ ॥ टीका-यदि अन्नं न प्राप्यते सप्राणमेव बलं सावष्टंभमेव यदि तावज्जलं लभेत । एतस्मात्कारणात् युद्धकाले जलं पृष्टिदेशे नीयते । यदि कथमपि पराजयो भवति तत्पृष्टस्थं जलं प्राणानां रक्षाय भवति अन्नबाह्यमपि । तथा च भारद्वाजः-- अन्नाभावादपि प्रायो जीवितं न जलं विना । तस्माद्युद्धं प्रकर्तव्यं जलं कृत्वा च पृष्टतः ॥१॥ अथात्मशक्तिमजानतः परैः सह युद्धयतो यद्भवति तदाह आत्मशक्तिमविज्ञायोत्साहः शिरसा पर्वतभेदनमिव ॥२४॥ टीका--आत्मशक्तिमविज्ञायाज्ञात्वाऽजानन् यः परेण युद्धं करोति तस्येतयुद्धं कीदृशं ? शिरसा मस्तकेन पर्वतभेदनमिव पर्वतस्फोटनमिव । - तथा च कौशिक: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy