SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ FO AHOSEN MEROEss Reg श्रीवीतरागाय नमो नमः । श्रीमत्सोमदेवसूरिविरचितं नीतिवाक्यामृतम् । सटीकम् । १ धर्मसमुद्देशः। - - हरि हरिबलं नत्वा हरिवर्ण हरिप्रभम् । हरीज्यं च ब्रुवे टीकां नीतिवाक्यामृतोपरि ॥१॥ टीका-अहं ब्रवे वच्मि । कां ? कर्मतापन्नां टीका । क ? नीतिवाक्यामृतोपरि-नीतिवाक्यान्येवामृतं नीतिवाक्यामृतं तस्योपरि तदर्थमित्यर्थः । किं कृत्वा ? नत्वा । कं ? हरि-वासुदेवं । किविशिष्टं हरिं ? हरिबलं हरिर्वायुस्तस्येव बलं यस्यासौ हरिबलस्तं हरिबलं । पुनरपि कथंभूतं ? हरिवर्ण-हरिशब्देन मरकतमभिधीयते तद्द्वर्णो यस्यासौ हरिवर्णस्तं हरिवर्ण । पुनरपि कथंभूतं ? हरिप्रभं-हरिरादित्यस्तद्वत् प्रभा तेजोलक्षणा यस्यासौ हरिप्रभस्तं हरिप्रभं । पुनरपि कथंभूतं ? हरीज्यं - हरिरिन्द्रस्तस्येज्यः पूज्यो हरीज्यस्तं हरीज्यमिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy