SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ - - जनपद-समुद्देशः । पशुधान्यहिरण्यसम्पदा राजते शोभते इति राष्ट्र ॥ १ ॥ भर्तुर्दण्डकोशवृद्धि दिशति ददातीति देशः ॥२॥ विविधवस्तुप्रदानेन स्वामिनः सद्मनि गजान् वाजिनश्च वि सिनोति बनातीति विषयः ॥३॥ सर्वकामदुधात्वेन पंतिहदयं मंडयति भूषयतीति मण्डलं॥४॥ जनस्य वर्णाश्रमलक्षणस्य द्रव्योत्पत्तेर्वा पदं स्थानमिति जनपदः ॥ ५ ॥ निर्जेपतेरुत्कर्षजनकत्वेन शत्रुहृदयं दारयति भिनत्तीति दरेत् ॥ ६ ॥ आत्मसमृद्धया स्वामिनं सर्वव्यसनेभ्यो निगमयति निर्गम यतीति निगमः ॥७॥ ___ अन्योन्यरक्षकः खन्याकरद्रव्यनागधनवानतिवृद्धानतिहीनग्रामो बहुसारविचित्रधान्यपण्योत्पत्तिरदेवमातृकः पशुमनुष्यहितः श्रेणिशूद्रकर्षकप्राय इति जनपदस्य गुणाः ॥ ८॥ विषतृणोदकोषरपाषाणकंटकगिरिगर्तगव्हरप्रायभूमिभूरिवर्षाजीवनो व्याललुब्धकम्लेच्छबहुलः खल्पसस्योत्पत्तिस्तरुफलाभाव इति देशदोषाः ॥९॥ १ राजा मु.। २ दुघत्वेन मु.। ३ नरपति मु। ४ जनपते मु.। ५ दारकः मु. । ६ अयं मु-पुस्तके नास्ति । ७ निर्गमः मु. । ८ नातिवृद्धहीनग्रामो बहुसारविचित्रो धान्य हिरण्यपण्योत्पत्ति० मु. । ९ फलाधार मु.। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy