SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८६ नीतिवाक्यामृते तीक्ष्णं बलवत्यक्षमशुचिं व्यसनिनमशुद्धाभिजनमश्यक्यप्रत्यावर्तनमतिव्ययशीलमन्यदेशायातमतिचिक्कणं चामात्यं न कुर्वीत ॥ १३ ॥ तीक्ष्णोऽभियुक्तः स्वयं म्रियते मारयति वा स्वामिनं ॥१४॥ . बलवत्पक्षो नियोग्यभियुक्तो व्यालगज इव समूल नृपांघ्रिपमुन्मूलयति ॥१५॥ अल्पायतिर्महाव्ययो भक्षयति राजार्थम् ॥ १६ ॥ अल्पायमुखो महाजनः परिग्रहं च पीडयति ॥ १७॥ नागन्तुकेष्वर्थाधिकारः प्राणाधिकारो वास्ति यतस्ते स्थित्वापि गन्तारोऽपकारो वा ॥ १८ ॥ स्वदेशजेष्वर्थः कूपे पतित इव कालान्तरमपि लब्धुं शक्यते ॥ १९ ॥ चिक्कणादर्थलाभः पाषाणाद्वल्कलोत्पाटनमिव ॥ २० ॥ सोऽधिकारी यः स्वामिना सति दोषे सुखेन निगृहीतुं अनुगृहीतुं च शक्यते ॥ २१ ॥ ब्राह्मणः क्षत्रियः सम्बन्धी वा नाधिकर्तव्यः ॥२२॥ ब्राह्मणो जातिवलासिद्धमप्यर्थ कृच्छ्रेण प्रयच्छति न प्रयच्छति वा ॥ २३ ॥ क्षत्रियोऽभियुक्तः खङ्गं दर्शयति ॥ २४ ॥ ज्ञातिभावेनातिक्रम्य बन्धुः सामवायिकान् सर्वमप्यर्थ ग्रसते ॥ २५॥ १ नियोग्यनियुक्तो मु.। २ जलकल्लोल इव मत्तगज इव च. मु. । ३ अल्पायो मु. । ४ नाधिकारी कर्तव्यः । ५ शब्दोऽयं मु-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy