SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७४ षट्प्राभृते जदि पढदि बहुसुदाणि य जदि काहिदि बहुविहे य चारिते । तं बालसुदं चरणं हवेइ अप्पस्स विवरीं ॥ १०० ॥ यदि पठति श्रुतानि च यदि करिष्यति बहुविधानि चारित्राणि । तद्वालश्रुतं चरणं भवति आत्मनः विपरीतम् ॥ जदि पढदि बहुसुदाणि य यदि चेत्, पठति व्यक्तमुच्चारयति, बहुश्रुतानि अनेकतर्कव्याकरणच्छन्दोऽलङ्कारसिद्धान्तसाहित्यादीनि शास्त्राणि । चकार उक्तसमुच्चयार्थ एकादशाङ्गानि दशपूर्वाणि च । जदि काहि दि बहुविहे य चारित्ते यदि चेत्, काहिदि-करिष्यति अनुष्ठास्यति, बहुविधानि चारित्राणि त्रयोदशप्रकाराणि सामायिकादीनि पंचविधानि वा । तं बालसुदं चरणं तत्सर्वं बालश्रुतं मूर्खशास्त्रं, बालचरणं मूर्खचारित्रं । Tas अप्पस विवरीदं भवति बालश्रुतं बालचारित्रं भवति, कथंभूतं सत् ? आत्मनो निजशुद्धबुद्धैकस्वभावजीव तत्वाद्विपरीतं पराङ्मुखमात्मभावनारहितमिति भावार्थ: । वेरग्गपरो साहू परदव्यपरम्मुह य सो होदि । संसारमुहविरतो सगसुद्धसुसु अणुरत्तो ॥ १०१ ॥ ہے کہ वैराग्यपरः साधुः परद्रव्यपराङ्मुखश्च स भवति । संसारसुखविरक्तः स्वकशुद्धसुखेषु अनुरक्तः ॥ वेरग्गपरो साहू वैराग्यपरः साधुः संसारशरीरभोगनिर्विण्णः सम्यग्दर्शनज्ञानानामाराधकत्वात्साधक आत्मनामान्वर्थत्वात् । परदव्वपरहोय सो होदि यः साधुः वैराग्यपरः स साधुः परद्रव्यपराङ्मुखो भवति इष्टवनितादिविरक्तो भवति । संसारसुहविरत्तो संसारस्य सुखं कर्पूरकस्तूरीचन्दनपुष्पमालापट्टकूल सुवर्णमणिमौक्तिकप्रासादपल्यंकनवयौवनयुवतिपुत्रसम्पदिष्टसंयोगारोग्यदीर्घायुयशः कीर्तिप्रभृतिकं तस्माद्विरक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy