SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९८ षट्प्राभृते ते धीरवीरपुरिसा खमदमखग्गेण विष्फुरंतेण | दुज्जयपबलबलुद्धरकसायभड णिज्जिया जेहिं ॥ १५४ ॥ ते धोरवीरपुरुषाः क्षमादमखङ्गेन विस्फुरता । दुर्जयप्रबलबलोद्धरकषायभटा निर्जिता यैः ॥ ते धीरवीरपुरिसा ते पुरुषा धीरा अनिवर्तकाः संयमसंग्रामात् कर्मशत्रूणां घातमकृत्वा न पश्चाद्व्याघुटंति, वीरा विशिष्टां केवलज्ञानसाम्राज्यलक्ष्मी रान्ति स्वीकुर्वन्तीति वीराः । खमदमखग्गेण विप्फुरंतेण क्षमा प्रकृष्टप्रशमः, दमो जितेन्द्रियत्वं क्षमयोपलक्षितो दमः क्षमदमः स एव खड्गः कौक्षेयः करवालोऽसिर्निस्त्रिंशः घातिकर्मशत्रुसंघातघातकत्वात् तेन क्षमादमखड्गेन । किं कुर्वता : विस्फुरता अप्रतिहतव्यापारतया चमत्कुर्वता । दुज्जयपत्रलालुद्धेर दुःखेन महता कष्टेन जेतुमशक्या दुर्जयाः, प्रबलं प्रचुरं बलं सामर्थ्यं तेन उद्धरा उत्कटा ये कषायभटाः क्रोधमानमायालोभसुभटाः । कसायभड णिज्जिया जेहिं एवंविधाः कषायभटा यैर्निर्जिता मारिता भूमौ पातिताः । ते भयवंता दंसणणाणग्गपवरहत्थेहिं । विसयमयरहरपडिया भविया उत्तारिया जेहिं ।। १५५ ।। धन्यास्ते भगवन्तो दर्शनज्ञानाग्रप्रवरहस्ताभ्याम् । विषयमकरधरपतिता भव्या उत्तारिता यैः ॥ धण्णा ते भयवंता धन्याः पुण्यवन्तः ते भगवन्त इन्द्रादिपूजिताः अथवा भयं वांतं त्यक्तं यैस्ते भयवन्ता निर्भयाः सप्तभयरहिता: । दंसणणाणग्गपवरहत्थेहिं दर्शनज्ञाने एव प्रवरौ बलवत्तरौ हस्तौ करौ दर्शनज्ञानप्रवराग्रहस्तौ ताभ्यां द्वाभ्यां हस्ताभ्यां करणभूताभ्यां । विस १ इत आरभ्य जेहिं पर्यन्तः पाठः पुस्तके एतादृश एव । २ वन्ना मूलगाथा पाठः । २ दर्शनज्ञातो ( ना ) ग्रं एव. क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy