SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भावप्राभतं । २७३ जह दीवो गम्भहरे मारुयवाहाविवज्जिओ जलइ । तह रायानिलरहिओ झाणपईवो वि पज्जलइ ॥ १२१॥ यथा दीपः गर्भगृहे मारुतबाधाविवर्जितो ज्वलति । तथा रागानिलरहितो ध्यानप्रदीपोऽपि प्रज्वलति ॥ जह दीवो गब्भहरे यथा दीपो ज्योतिः गर्भगृहेऽपवरके स्थितः सन्। मारुयवाहाविवज्जिओ जलइ मारुतस्य सम्बन्धिनी मारुतोत्पन्ना वायोः संजाता, बाधा प्रचलार्चि:करणलक्षणा पीडा तस्या विवर्जितो ज्वलति ज्वलनक्रियां कुर्वाण उद्योतं करोति । तह रायानिलरहिओ तथा रागानिलरहितो वनितालिंगनादिप्रीतिलक्षणरागानिलरहितो रागझंझावातविवर्जितो मुनेानप्रदीपः प्रज्वलति-उद्योतं करोति । उक्तं च जसु हिरणच्छी हियवडइ तासु न बंभु वियारि। एक्कहि केम समंति वढ ! बे खंडा पडियारि ॥१॥ उक्तं च वृष्टयाकुलश्चण्डमरुज्झंझावातः प्रकीर्तितः ॥३॥ झायहि पंच वि गुरवे मंगलचउसरणलोयपरियरिए । णरसुरखेयरमहिए आराहणणायगे वीरे ।। १२२ ॥ ध्याय पञ्चापि गुरून् मङ्गलचतुःशरणलोकपरिकरितान् । नरसुरखेचरमहितान् आराधनानायकान् ॥ झायहि पंच वि गुरवे ध्याय त्वं हे मुने ! हे आत्मन् ! पंचापि भर्हत्सिद्धाचार्योपाध्यायसर्वसाधून् पंचपरमेष्ठिनः । कथंभूतान् पंचापि गुरून् , मंगलचउसरणलोयपरियरिए मंगललोकोत्तमशरणभूतानित्यर्थः । मलं पापं गालयन्ति मूलादुन्मूलयन्ति निमूलकाषं कषन्तीति मंगलं । अथवा मंगं सुखं परमानन्दलक्षणं लान्ति ददतीति मंगलं । १ इयं गाथा पूर्व एकोनचत्वारिंशत्तमे पृष्ठे आगता। तत्रैवास्याः छाया वर्तते। षट् १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy