SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९४ षट्प्राभूतेमतीविशालानालिकासिन्धुपारानिष्कुन्दरीबहुवज्रारम्यासिकतनीन्यूहासमतोयाकंजाकपीवतीनिविन्ध्याजम्बूमतीवसुमत्यस्विगामिनीशर्करावतीसिप्राकृतमालापरिजापनसाऽवन्तिकामाहस्तिपानीकागंधुनीव्याघ्रीचर्मन्वतीशतभागानंदाकरभवेगिनीक्षुल्लतापीरेवासप्तपाराकौशिकीपूर्वदशनद्यः । उक्तं च ब्राह्मणमते प्रागुदीच्यौ विभजते हंसः क्षीरोदकं यथा। विदुषां शब्दसिद्धयर्थं सा नः पातु शरावती ॥१॥ अथ दक्षिणे-तैला-इक्षुमती नक्ररवा चंगा स्वसना वैतरणी माषवती महिन्द्रा शुष्कनदी सप्तगोदावरं गोदावरी मानससरः सुप्रयोगा कृष्णवर्णा सन्नीरा प्रवेणी कुब्जा धैर्या चूर्णी वेला शूकरिका अम्बर्णा । __ अथ पश्चिमे देशे-भैमरथी दारुवैणा नीरा मूला बाणा केता स्वाकरीरी प्रहरा मुररा मदना गोदावरी तापी लांगला खातिका कावेरी तुंगभद्रा साभ्रवती महीसागरा सरस्वतीत्यादयो नद्यो न तीर्थ भवन्ति पापहेतुत्वात् तन्मतेऽपि विरुद्धत्वात् । गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते । स्नात्वा कनखले तीर्थे संभवेन्न पुनर्भवे ॥१॥ किमत्रविरोध: ? दुष्टमन्तर्गतं चित्तं तीर्थस्नानान शुद्धयति । शतशोऽपि जलै/तं सुराभाण्डमिवाशुचि ॥१॥ तित्थं-इति श्रीबोधप्राभृते तीर्थाधिकारो नवमः समाप्तः । ९ । अथेदानी चतुर्दशभिर्गाथाभिरहत्स्वरूपमहाधिकार प्रारभन्ते श्रीकुन्दकुन्दाचार्या:-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy