________________
टीकासहितं । यात्मकः कथंचित् नित्यानित्यात्मा सदृशेतरपरिणामात्मकः सामान्यविशेषात्मकः जात्यन्तरभूतोऽनेकान्तात्मार्थो विषयः सिद्धः, सुनिश्चतासंभवद्वाधकप्रमाणत्वात् तदुपदर्शकत्वं प्रवृत्तिविषयोपदर्शकत्वं तत् प्रवर्तकत्वं तत्वार्थक्रियाप्राप्तिनिमित्तत्वं तदप्यविसंवादित्वं तल्लक्षणं तत्त्वज्ञानं कथमविकल्पक जात्याद्यात्मकस्य सविकल्पकस्यार्थसामर्थन समुद्भूतत्वाज्जात्यादिरहितस्य स्खलक्षणार्थस्य सर्वथाऽनर्थक्रियाकारिणोऽनुपपत्तेः तत्कारणेन तत्त्वज्ञानस्योद्भवासंभवात् निर्विकल्प कत्वादसिद्धेः। स्मान्मतम्, संहृतसकल विकल्पावस्थायां अश्वविकल्पकाले गोदर्शनविषयाणा निर्विकल्प प्रत्यक्षं प्रत्यक्षत एव सिद्धं । विकल्पेन नामसंश्रयेण प्रत्यात्मना वेद्येन रहितस्य प्रत्यक्षस्य संवेदनात् । तदुक्तम्
प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिद्धयति ।। प्रत्गत्मवेद्यः सर्वेषां विकल्पो नापसंश्रयः ॥ इति तदसत् । व्यवसायात्मकस्यैव प्रत्यक्षस्य स्वसंवेदनप्रत्यततः प्रसिद्धः नामसंश्रयस्य विकल्पस्य तत्राऽनुपलंभेऽप्यक्षादिसंश्रयस्य संवेद्यमानत्वात्, संहतसकलविकल्पावस्थायामपि स्तिमितेनान्तरात्मना स्थितस्य चक्षुषा रूपमीक्षमाणस्याक्षजाया मतेः सविकल्पकात्मिकाया एव प्रतीतेः । अन्यथा व्युस्थितचित्तावस्थायां तथैव स्मरणानुपपत्तेः एतेनानुपानात्मत्यने कल्पनाविरहसिद्धिरपास्ता । पुनः किंचिद्विकल्पयतो यथाऽश्वकल्पना ममासीदिति वित्तिस्तथा गोनिश्चयोऽप्यश्वविकल्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org