SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (१३०) भाषाया अस्ति काठिन्यं, केऽप्यत्र ब्रुवते नराः । ते नूनं जैनराद्धान्त-शुद्धशिक्षाबहिर्मुखाः यैः श्रीविवाहप्रज्ञप्ति-द्वादशकुलकादिकम् । दृष्टं तेषां कदापीत्थं, नैव स्यान्मानसे भ्रमः ॥८॥ षट्सप्ताङ्केन्दु वर्षे गतवति सरसे विक्रमादित्यराज्यात दर्भावत्यां नगर्या व्यरचयदिदकं गिष्पतिर्लब्धिनामा देवद्रव्यादिसिद्धयाख्यकमिदमनिशं पुस्तकं वाच्यमानं भव्यैर्जीयाजनानां सततमुपकृतेः कारकं साधुवृत्तैः । ॥९॥ कदापति इति श्रीमत्तपगणगगनाङ्गणदिनमणिन्यायामोनिधिजैनाचार्यश्रीमद्विजयानन्दमूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजपदृश्रीशृङ्गारहार श्रीमद्विजयकमलमरिपुरन्दरचरणारविन्दचञ्चरीकजैनरत्नपाख्यानवाचस्पति श्रीमल्लन्धिविजयमुनिपुङ्गवविरचितः श्रीदेवद्रव्यादिसिद्धि नामायं ग्रन्थः समाप्तः ॥ < समाप्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003135
Book TitleDevdravyadisiddhi Aparnam Bechar Hitshiksha
Original Sutra AuthorN/A
AuthorSarupchand Dolatram Shah, Ambalal Jethalal Shah
PublisherSha Sarupchand Dolatram Mansa
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Devdravya
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy