SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ भिधशाश्वत जिनप्रतिमालंकृता देवकुलिकेयं कारिता ।। शुभं भवतु । मंगलं महा श्री ॥ दे० (३२) ६५ - श्री नृपविक्रम संवत् १२६३ वर्षे चैत्र वदि : शुक्र अग्रह चंद्रावत्यां श्री प्राग्वाट ज्ञातीय ठ० चाचिगसत्क भार्या ठ० चाचिणि सुत० रामुदेव तद्भार्या सोभीय सुत उदयपालस्तद्भार्या अहिदेवि सुत महं० आसदेव तद्भार्या महं० सुहागदेवि तथा भ्रातृ ठ० भोजदेव स्तद्भार्या ठ० सूमल तथा भ्रातृ महं आणंदस्तद्भार्या महं श्री लुकया आत्मीय माता पिताभ्यां पूर्वपुरुषाणांप्रभृति श्रेयोऽर्थं अस्यां देब कुलिकायां श्री ती (शंकर) देवप्रतिमा कारिता ॥ मंगलं महा श्रीः । दे० (३३) ६५- श्री नृपविक्रम संवत् १२६३ वर्षे चैत्र वदि ८ शुक्राव (क अ) द्यह चंद्रावत्यां श्री प्राग्वाटान्वये पूर्वपुरुषाणां प्रभृति महं. श्री अजितांनृपे (न्वये) वत्सुत (तत्सुत) महं श्री भाभट तत्तुत (ता) महं० थी सांतीमती, तत्सुत महं श्रीसोभनदेवस्तद्भार्या महं श्रीमाऊय तत्सुता० श्री रत्नदेव्यो (न्या) आत्मीयमातृश्रेयोऽर्थी महं० श्रीलूणसीहवस हिकायां श्रीनेमिनाथदेवचैत्ये आस्यां देवकुलिकायां श्री पार्श्वनाथदेवप्रतिमा कारिता ।। स श्रीतेजःपाल: सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिताश्चितामणिदेव नन्दन्ति ॥१॥ देहरी (३४) ६७-श्री विक्रम सम्वत् १२०३ (१२६३) वर्षे चैत्र वदि ७, अद्येह श्री अर्बुदाचल महातीर्थे स्वयं कारित श्री लूणसीह वसहिकाख्यश्री नेमिनाथदेव चैत्यजगत्यां महं० श्री तेज: पालेन मातुलसुत भाभा, राजपाल भणितेन स्वमातुलस्य महं० श्री पूनपालस्य तथा भायां महं० श्रीपूनदेव्याश्च श्रेयोऽर्थं अस्यां देवकुलिकायां श्री चन्द्राननप्रतिमा कारिता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy