SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७७ २२३-संवत् १३७३ वर्षे चैत्र वदि ८ रवौऽअद्य ह श्री अर्बुदगिरौ महाराजकुल श्रीलूढाकल्याणविजयराज्ये तन्नियुक्त श्री २ करणे भहं० पूनसीहादिपंचकुलप्रतिपत्तौ धर्मशासनमभिलिख्यते यथा ॥ श्री अबुदगिरौ श्रीयुगादिनाथ श्रीनेमिनाथपूजाकारक व्यतिकरे द्रम्मा २४ देउलवाडावास्तव्य गामी० कर्मउ, गामी० वीरम प्रभृति ग्रामसमुदायेन द्रम्मा २४ मुक्ताः शुभं भवतु । वहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः । यस्य यस्य यदा भूमि-स्तस्य तस्य तदा फलम् ॥१॥ नामनी भरडा बभूत सीहरी छुरि ( ? )सुरहि १ ? २२४ ---संवत् १५८१ वर्षे सुदि १५ सोमे सैल अर्बु दोपरि चपत्रीतीह वलमध्यात् ग्राम देउलवाडा-आरणा-नैवेद्यादि वरपूजार्थं राणक... "वीरसीहप्रदत्तावलोक्या परिभग्ना सुरही तेन कल्याण भूपेन स्वपुण्यार्थमपितां चाचंद्रार्क पालनीयं राजकुलिभिः सूत्र वीरूपालेखि ॥ २२५--संवत् १३७२ ज्येष्ठ शुदि २ सोमेऽद्येह श्री अबुदगिरौ महा राजकुल श्रीलूढाकल्याणविजयराज्ये तन्नियुक्त श्री २ करणे महं श्री पूनसीहादि पंचकुल प्रतिपत्तौ धर्मशासनमभिलिख्यते यथा ।। श्री अर्बुदगिरौ देउलवाडा ग्रामे समायात महत् राजकुल श्री लूंढाकेन संसारासारतां स्वचित्ते धृत्वा विमलवसहिकायां देवश्रीआदिनाथ नेमिनाथयोः पाश्र्वात् यत् किंचित् कापड़ा द्रम्म कण भक्तकस्थितंकवलं प्रभृति श्राचद्रावतीय ठकुरः कुमरश्च लभते तत्सर्वं महाराजकुल श्री लूढाकेन राजश्रीवीजूड बाई श्रीनामलदेव्याः श्रेयोऽर्थं आचंद्रार्क यावत् शासने प्रदतं । बहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥१॥ - अस्मवंश्योऽन्यवंशोवा, अन्यो राजा भविष्यति । (अस्मद्वंश्योऽन्यवंश्यो वायोऽन्यो राजा भविष्यति) तस्याहं करलग्नो तम्मि (स्मि) मद् दत्तं प्रतिपालयेत् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy