SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७६ २१२-(५) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री धवलकस्य । २१३-(६) सम्वत् १२०४ फागुण सुदि १० शनौ दिने महामात्य श्री आनन्दकस्य । २१४-(७) सम्वत् १२०४ फागुण सुदि १० शनी दिने महामात्य श्री पृथ्वीपालस्य । २१५-(८) सम्वत् १२३७ आषाढ सुदि ८ बुधदिने पउतार ठ० श्री जगदेवस्य । २१६. ( ६ ) सं० १२३७ आषाढ सुदि ८ बुध दिने महामात्य श्री धनपालस्य । २१७-(१०) (लेख भाग टूट गया है) २१८-सं० १२७२ ज्येष्ठ वदि ८ भौमे श्री कोरंटगच्छे श्री नन्नाचार्य संताने श्री उसवशे मंत्रिधांधूकेन श्री विमलमंत्रि हस्ति शालायां श्री आदिनाथसमवसरणं कारयांचक्र श्री नन्नसूरि पट्ट श्री कक्कसूरिभिः प्रतिष्ठितं ।। चन्नापल्ली वास्तव्येन । २१६--सं० १२१२ ज्येष्ठ वदि ८ भौमे-चड्डा० श्रीकक्कसूरिभिः प्रतिष्ठितः । २२०--सं० १३२१ वर्षे फागुण सुदि २ गुरौ श्री देवपत्तनवास्तव्य ठ० मौलू भार्या जसमति पुत्र सोमेश्वरेण मातुः श्रेयोऽर्थ श्री महं वीरबिंब कारापितं प्रतिष्ठितं श्रीश्रीचंद्रसूरिशिष्यैः श्री वर्द्धमानसूरिभिः ॥ २२१–सं० १३७८ वर्षे ज्येष्ठसुदि ६ भौमे उएसवाल ज्ञातीय तातहडगोत्रीय सा० धांधू पुत्र सा० पोप भार्या सूंडाही श्रेयोऽर्थं सा० छजू सा० भोपति सा० सोढा प्रमुष कुटुंबसमुदायेन बिबं कारितं प्रतिष्ठितं श्रीककुदाचार्यसंताने श्री सिंहसूरिशिष्य श्रीकक्कसूरिभिः ॥छ।। शुभमस्तु ॥छ।।। __ २२२--संवत् १२६३ वर्षे श्री बृहद्गच्छे वादिश्रीदेवसूरि संताने श्रे० भाइल---भा-- ( टा) केन श्री पार्श्वनाथबिबं कारितं प्रतिष्ठितं श्री पद्मदेवसूरिभिः ।।छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy