SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ वर्गः । कराग्रजाग्रत्करवालदण्ड-खंडीकृताशेषविरोध ( धि ) पृथ्व्यां प्रसिद्धस्तिहुणाकनामा वीरावतंसः स चिरायुरस्तु ||२२|| समन्वितस्तेज सिंह तिहुणाभ्यां । श्रीमल्लुंभकनामा अर्बुदगिरींद्र ३५१ ||२३|| ...रपुरवासी सुगुरुश्रीधर्मघोषसूरिपदभक्तः । सर्वज्ञशासनरतः, स जयति जेल्हाभिधः श्रेष्ठी ||२४|| तत्तनयः सुनयोऽभूत्, वेल ( ? ) सकल भूत...... "पारसः साधुः ||२५|| ....पुत्रः सुचारु सोही देग़ा देसल कुलधर नाम्ना तदंगजा जाताः । कुल मन्दिर-सुदृढस्तंभाभिरामास्ते ॥२६॥ श्रीदेसलः सुकृतपेशल वित्तकोट्य चत्वारः श्चञ्चच्चतुर्दशजगज्जनितावदानः | शत्रुंजय प्रमुखविश्रुतसप्ततीर्थ्यां यात्रा चतुर्दश चकार महामहेन ||२७|| देमति माई नाम्नी साधुश्री देसलस्य भार्ये द्वे । दया- क्षमे जैनधर्मस्य ||२८ | गोसल - गवपाल भीमनामानः । मोह-मोहाभि निर्मलशीलगुणाढ्ये, देमति-कुक्षिप्रभवा, पुत्रौ ॥२६॥ माईकुक्षेर्जाती जिनशासन कमल रविः, साधुश्रीगोसलो विशदकीर्त्तिः । गुणरत्न रोहणधरा, गुणदेवी प्रियतमा तस्य ||३०|| सद्धर्मकर्मैकनिबध्धबुद्धि स्तदंगजः श्रीधनसिंह साधुः । भार्या तदीया सदया वदान्य-मान्या सतां धांधलदे विसंज्ञा ॥ ३१॥ साधोर्भीमस्य सुतो, हांसलदे कुक्षिसंभवः श्रीमान् । महिमानिधिर्म हौजा, महामतिर्महणसिंहाख्यः ॥३२॥ मयणल्लदेवीवर कुक्षिशुक्ति-मुक्ताचयस्तत्तनया जयन्ति । ज्येष्ठो जगद्व्यापियशः प्रकाशः, Jain Education International साध्वग्रणीर्लालिगसाधुराजः ॥ ३३ ॥ आश्विनेयाविव श्रेष्ठी, कनिष्ठो गुणशालिनी । सीहालाषाभिधौ धर्म - ध्यानप्रवणमानसौ For Private & Personal Use Only ॥३४॥ www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy