SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ दे० (१७) ५०--सं० १३७८ वर्षे वैशाख बदि ६ श्रीमांडव्यपुरीय आसू पुत्र मोषदेवेन समवसरणे बिंबानि कारितानि श्रीधर्मघोषसूरिपट्ट श्री ज्ञानचन्द्रसूरिभिः प्रतिष्ठितानि उपदेशेन ॥ दे० (१८) ५१-- विमलवसहिकायां श्री ऋषभनाथदेवाय भ - श्रीमाता अग्रत आचंद्रार्कं यावत् उपर्युक्तेन ( ? ) अ ( ? ) क्तं ॥ स्यां (यस्यां ? ) विधो (धौ ) साक्षिः । व्य० श्रासधर श्रे० मा हण.. सुतमाल्हण | श्रे० हफ | नागड | हेठ ऊंजीग्रा० पांचा अजयरा || मंगलं महा श्रीः || महं जसधवलेन । यो एनां विधि लोपयति लोपापयति लोपनाय बुध्धिं ददाति तस्य गर्द्धभः ॥ ५२ - श्री अर्बुदतीर्थ प्रशस्तिलिख्यते- अंगीकृताचलपदो वृषभासितोऽसि भूतिर्गणाधिपतिसेवितपादपद्मः । शंभुर्युगादिपुरुषो जगदेकनाथः पुण्याय (नि) पल्लवयतु प्रतिवासरं सः । १ निबद्धमूलैः फलिभिः सपत्रैद्रुमैनरेंद्रैरिव सेव्यमानः । पादाग्रजाग्रद्बहुवाहिनीकः श्रीअबुदो नन्दतु शैलराजः || २ || यस्मविशिष्टामल ( वशिष्टानन ) कुँडजन्माक्ष ( क्षि ) तिक्षतित्राणपरः पुरासीत् । क्षिताविह प्रमाथि सार्थोन्मथनीकृतार्थी तदन्वये कान्हडदेववीरः पुराविरासीत् प्रबल प्रतापः । चिरं निवासं विदधेनु यस्य कराम्बुजे सबंजगज्जयश्रीः ||४|| 1 तत्कुल कमलमरालः, प्रत्यर्थिमंडलीकानां । कालः समजनि Jain Education International श्रीपरमारनामा ||३॥ चंद्रावतीपुरीशः, वीराग्रणीधुः ||५|| श्री भीमदेवस्य गृप (स्य ) शासन - ममन्यमानः किल धंधुराजः । नरेश रोषाच्च ततो मनस्वी, धाराधिपं भोजनूप प्रपेदे ॥ ६ ॥ प्राग्वाटवंशाभरणं बभूव, रत्नं प्रधानं विमलाभिधानः । यत्तेजसा दुस ( स ) मयांधकारे मग्नोऽपि धर्मः सहसाविरासीत् ॥ ७॥ ततः स भीमेन नराधिपेन, प्रतापभूमिर्विमलो महामतिः । कृतोऽर्बुदे दण्डपतिः सताँ प्रियः, प्रियंवदो नन्दतु जैनशासने || ८ || For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy