SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आबू - जैन - लेख - संग्रह १ - देलवाड़ा जैन मन्दिर - विमलवसति के लेख । प्रदक्षिणा क्रम से देहरी नं० ( (१) १ - सं० १३७८ श्री मांडव्यपुरीय सा० महिधर पुत्र रूल्हा मेघा भार्या खिमसिरी पु० द्वी ( थी ) पाल हीराभ्यां पितृमातृ श्रेयोऽर्थं कारितं प्र० श्री धर्मघोषसूरिपट्टे श्री ज्ञानचंद्रसूरिभिः ॥ २- सं० ० १२०२ आषाढ सुदि ६ सोमे श्री प्राग्वाट वंशे आसदेवदेवकीसुताः महं० बहुदेव, धर्मदेव, सूमदेव, जसडू (रू) रामणाख्या: स्युः, ततः श्री महं धनदेवश्रेयोर्थं तत्सुत महं० वालण-धवलाभ्याँ धर्मनाथप्रतिमा कारिता, श्रीककुदाचार्यैः प्रतिष्टितेलि || ३ - सं० १३८६ वर्षे फागुण सुदि ८ सोमे सो० नरसीह भा० यादे ( ० ) भडसीहेन मातृश्रेयसे श्रीपार्श्वनाथबिबं कारितं, पु प्र० श्रीपूर्ण चंद्रसूरिभिः ॥ देहरी नं० (२) ४ - सुराणागोत्रे संपून हु० ( पु० ) ठाकुर भार्या हससिरी पु० भीमदेव - भावदेवाभ्यां पितृश्रेयसे पार्श्वनाथः का० प्र० श्री धर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥ देहरी नं० (३) ५- १३७८ सूराणा सा० गुणधर पुत्र सा० राल्हण पुत्र सा० जिणदेव, हेमा, जसदेव, रांमणैर्मातृपितृश्रेयसे श्री शांतिनाथबिंबं का० प्र० श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥ ६ - सं० १२०२ आषाढ सुदि ६ सोमे श्रीप्राग्वाटवंशे आसदेव सुतस्य धनदेवस्य पत्न्याः श्रे० चोल्हासीलाइसुता शांतिमत्याः श्रेयोऽर्थं तत्सुतमहं वालणधवलाभ्यां श्रीशांतिनाथप्रतिमा कारिता श्रीककुदाचायैः प्रतिष्टितेति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy