________________
२३२
" जराया ङसिन्द्रस्याचि " १।२।३७ इस सूत्र से आचार्य " इन्द्र " के मत से ङसादेश किया है ।
श्री
पृ० ३ - " इति
श्रुतकेवलिदेशीयाचार्य शाकटायनकृती शब्दानुशासने चिन्तामणौवृत्तौ प्रथमस्याऽध्यायस्य द्वितीयः पादः । " पृ० ११४ - "अनुशाकटायनं वैय्याकरणाः उपविशेषवादिनं कवयः तस्माद्धीना इत्यर्थ ॥"
पृ० १२६ – “आकुमारेभ्यो यशः शाकटायनस्य गतम् ।"
पृ० १३३ - " सीम्नि सीमलको हतः ॥ | "
पृ० २११ - " शेषात् सिद्धनन्दिनः २ १ २२६ " इस सूत्र से आचार्य सिद्धनन्दि के मत से कच् प्रत्यय होता है, जिसके रूप- बहुखुद्वकः, बहुखुद्वः, बहुमालक, बहुमूलकः ॥ "
पृ० २४५-- “ कषायपाणाः गंधारयः, क्षीरपाणाः उशीनराः, सुरापाणाः, प्राच्याः, सौवीरपाणा बाद्विकाः ॥"
पृ० २८४ - " शुंगाभ्याँ भारद्वाजे २२४१४८ ।" इस सूत्र से शुंग शब्द को स्त्रीलिंग में, पुलिंग में भारद्वाज के अपत्य अर्थ में अण् होता है जैसे- शौङ्गो भारद्वाज, शौङ्गी, शौङ्ग ेयः ॥"
पृ० ३११ - " अष्टकाः आपिशलि - पाणिनीयाः चतुष्काः शाकटायनीयाः संख्या ग्रहणं किं ? माहावत्तिकाः, कालापकाः ॥"
(
पृ० ३३५ – “पर्वतीय मनुष्य, पर्वतीयो राजा ।। पर्वतान्नरे" इस सूत्र से छ प्रत्यय । "
पृ० ३५४ - " भद्रबाहुना प्रोक्तानि भद्रबाहवाणि उत्तराध्ययनानि, यज्ञवल्केन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि पाणिनिना प्रोक्थं पाणिनीयम्, पिशशिना आपिशलमः, काशकृत्स्निना काशकृत्स्नम् "
पृ० ३५७ - "वाररुचानि वाक्यानि, जालुका, श्लोकाः, सिद्धसेनीयः
स्तव, "
पृ० ३७१ - " शीलं प्राणिनां स्वभावः, फलनिरपेक्षा प्रवृत्ति, ॥" पृ० ३७३ - " चन्द्रसुर्योपरागश्च निर्घातो भूमिकम्पनम् । तृतीयं गर्जिर्विद्युच्च उल्का दाही दिशां तथा ॥ १ ॥ श्मशानाभ्यास मशुचिरुत्सवो दश सन्ध्यया, इत्यनध्यायदेशकालाः ॥ "
,
For Private & Personal Use Only
Jain Education International
2
www.jainelibrary.org