SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ निबन्ध-निचय पृ० ३५७. (मू०) तथा चाहुर्वृद्धाः, = वृद्धाः = शब्दार्थव्यवहारविदः पाणिनीयाः ।। , ३६६. (मू०) आह च शब्दार्थतत्त्ववित् = भर्तृहरिः ।। , ३६८. (मू०) यदाह, = भाष्यकारः ॥ ,, ३७५. (मू०) आह च वादिमुख्यः, = समन्तभद्गः ।। ,, ३८५. (मू०) आह च भाष्यकार:-पतञ्जलिः ॥ , ३८७. उक्तं भर्तृहरिणा ।। ,, ३८८. भाष्यकारः = पतञ्जलिः ॥ ,, ३८२. एवं शब्दब्रह्मपरिवर्तमानं जगत् इति प्रलापमात्रम् ॥ (मू०) [ दूसरा भाग ] पृ० ३३. पूर्वाचार्यैः = अजितयशःप्रभृतिभिः ।। ,, ३६. पूर्वाचार्यैः = धर्मपाल-धर्मकीर्त्यादिभिः ।। , ३६. (मू०) न्यायवादी=धर्मकीर्तिः ॥ ४६. (मू०) सर्वज्ञसिद्धौ ॥ , ६२. विशिकोक्तवचनसमर्थनात् ॥ ६८. (मू०) निर्णीतमेतद् गुरुभिः प्रमाणमीमांसादिषु ॥ ६६. (मू०) न्यायवादी=धर्मकीर्तिः ।। ११५. (मू०) इत्यादि वार्तिककारेशोक्तं तदुक्तिमात्रमेव ।। ,, १२६. उक्तं च धर्मकीर्तिना ॥ १३०. (मू०) धर्मकीर्तिना= भवत्तार्किकचूडामणिना ॥ १३१. (मू०) स्वयूथ्यैः दिवाकरादिभिः सन्मत्यादिषु इति ॥ १७४. (मू०) धर्मकीर्तिनाऽप्यभ्युपगतत्वात्, हेतुबिन्दौ ।। , १७६. (मू०) यथाऽऽह न्यायवादी = धर्मकीर्तिः ॥ ,, २२०. तथा चार्षम्-“सो हु तवो कायवो.” ॥ , २२०. “कायो न केवलमयं परितापनीयो, मिष्ट रसैर्बहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तदाचरितं जिनानाम्" ॥ , २४१. सितपटहरिभद्रग्रन्थसन्दर्भगर्भ, विदितमभयदेवं निष्कलङ्काकलङ्कम् । .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003121
Book TitleNibandh Nichay
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1965
Total Pages358
LanguageHindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy