SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ हरिभद्रसूरिकृता स्वोपज्ञटीका सहिता है अनेकान्तजयपताका [ प्रथम भाग ] पृ० ६. “सर्वज्ञसिद्धिटीका," पूर्वगुरुभिः = चिरन्तनवृद्धः, ,, ८. पूर्वसूरिभिः = पूर्वाचार्यैः सिद्धसेनदिवाकरादिभिः । ह्यनिन्द्यो मार्गः पूर्वगुरुभिश्च कुक्काचार्यादिभिरस्मद्वंशजैराचरित इति ॥ ____६. स्वशास्त्रेषु = (सम्मत्यादिषु) ॥ , १०. निष्कलंकमतयः = बौद्धाः ।।। ४२. कुक्काचार्यादिचोदितं प्रत्युक्तं-निराकृतम् इति सूक्ष्मधिया भावनीयम् ॥ ,, ५८. (मू०-) उक्तं च वादिमुख्येन = मल्लवादिना सम्म (न्य) तौ स्वपरेत्यादि । ,, १०५. (मू० च) उक्तं च = धर्मकीर्तिना इति वार्तिके ॥ ,, ११६. (मू०) उक्तं च वादिमुख्येन, = श्रीमल्लवादिना सम्मतौ ॥ विशेषस्तु सर्वज्ञसिद्धिटीकातोऽवसेयः ॥ टीकायाम् ।। ,, १३५. उक्तं च धर्मकीतिना ।। ,, २००. (मू०) आह च न्यायवादी = धर्मकीतिर्वातिके ।। ,, २२६. (मू०) एतेन यदाह न्यायवादो = धर्मकीर्तिर्वार्तिके ।। ,, ३३४. (मू०) प्राह च न्यायवादी =धर्मकीतिः ।। (मू०)-वः पूर्वाचार्य: भदन्तदिन्नप्रभृतिभिः ॥ ,, ३३७. (मू०) यथोक्तम्-भदन्तदिन्नेन ॥ (मू०) यथोक्तम् = वाति कानुसारिणा शुभगुप्तेन ॥ ,, ३४७. (मू०) उक्तं च न्यायवादिना = धर्मकीर्तिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003121
Book TitleNibandh Nichay
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1965
Total Pages358
LanguageHindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy