________________
त्रिस्तुतिक-मत-मीमांसा।
साधुः श्रावको वा चैत्यगृहादौ गत्वा यथोचितप्रतिलखितप्रमार्जितस्थण्डिलस्त्रैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवैराग्यभरोज्जम्भमाणरोमाञ्चकञ्चुकितगात्रः प्राप्तप्रकर्षहर्षवशविसर्पद्वाष्पपूरपूर्णनयननलिनः सुदुर्लभं भगवच्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृताङ्गोपाङ्गो योगमुद्रया जिनसंमुखं शकस्तवमस्खलितादिगुणोपेतं पठति, तदनु ऐर्यापथिकीप्रतिक्रमणं करोति, ततः पञ्चविंशत्युच्छासमानं कायोत्सर्ग कृत्वा पारयित्वा 'लोगस्सुज्जो अगरे ' त्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य मार्जितकरकुशेशयस्तथाविधसुकविकृतजिनमस्कारभणनपूर्व शक्रस्तवादिभिः पञ्चभिर्दण्डकैर्जिनमभिवन्दते, चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीयवेलं तेनैव क्रमेण वन्दते, तदनु चतुर्थशक्रस्तवभणनानन्तरं स्तोत्रं पवित्रं भणित्वा · जयवीयराय ' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते, इत्येषोत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्य-मध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणापि भवतीति ( भवत इति )"
(प्रवचनसारोद्धारवृत्ति ।) (६) “ इरि १ नमुक्कार २ नमुत्थुणं, ३ ।
ऽरिहंतथुई ४ लोग ५ सब ६ थुई ७ पुक्ख ८ । थुइ ९ सिद्धा १० वेया ११ थुई १२, नमो त्यु जावंति थय जयवी ॥ ६२ ॥ सव्वोवाहिविसुद्धं, एवं जो वंदए सया देवे । देबिंदविंदमहिअं, परमपयं पावइ लहु सो ॥ ६३ ॥
(देववन्दनलघुभाष्य ) (७) “ ततः · सिद्धत्ति '—सिद्धाणमित्यादि भणित्वा — वेयत्ति '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org