________________
औषधियों का, शरद से ब्रीहि धान्यों का और हेमन्त शिशिर से माष तिलों का संग्रह करो। मेरे ब्रीहि, यत्र और माष यज्ञ के काम में प्रस्तुत हो ।
__षर्विंश ब्राह्मण में "वीर्यमन्नाद्यं धेहीत्याह"
प्र. प्र. २ खं०.३
अर्थात--अन्न भोजन से उत्पन्न बल को धारण कर ।
"अस्मात पितरो जन्ये नवान्नेना ( अन्नेन ) नमत्त्यनादो भवति" || ॥
प्र० प्र० ग्वं० पृ०६ "नित्यतन्त्रे णौदन कुशर यवागू रक्त पायस दधिक्षीर घृत पायर्स धृतमिति धृतोत्तराः पृथक् चरवः सर्वे सर्वेषाम् वा पायसः ॥२॥
प्र० पञ्चमे २ खं. पृ०३३ "देवाश्च वासुराश्च षु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावन तेभ्यः एतां शान्ति देवी प्रायच्छत ते ततः शान्त्येका असुरानभ्यजयन्, ततो देवा अभवन , परा सुरा भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेदाथ पूर्वाह्न एष प्रातराहुति हुत्वा दर्भाच्छमी वीरणां दधि सर्पिः सर्षपान फलवती मपामार्गन्तः शिरीष मित्येतान्याहरेदाहारयेद्वा स्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोक्ष्यलक्षणमुलिख्याद्भिरभ्यूक्ष्याऽ निमुपसमाधाय नित्यतन्त्रेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org