________________
नीतिसारः ।
निर्ग्रन्थानां नमोऽस्तु स्यादार्थिकाणां च वंदना । श्रावकस्योत्तमस्योच्चैरिच्छाकारोऽभिधीयते ॥ ५१ ॥ भोजने गेमनेऽन्यत्र कार्ये वा यत्र कुत्रचित् । पूर्वाचार्यमतं नूनं प्रमाणं जिनशासने ॥ ५२ ॥ पूर्वाचार्यमतिक्रम्य यः कुर्यात् किंचिदप्यसौ । मिथ्यादृष्टिरिति ज्ञेयो न वंद्यश्च महात्मभिः ॥ ५३ ॥ एकाकिना न गन्तव्यं यतिना सद्वितीयकः । विहरन धर्ममाप्नोति नैकाकी तु कदाचन ॥ ५४ ॥
""
आत्मना पंचमः श्रेयान् चतुर्भिस्त्रिभिरेव च । समं गच्छन्यतिर्गच्छेद्गमनीयं न चापरः ॥ ५५ ॥ मकारत्रितयातीतं मणिमंत्रादिसाधनम् । कुर्यात्तेन समं सिद्धमसिद्धवदुदाहृतम् ॥ ५६ ॥
राजोपासक साधूनां मरणे ग्रहणादिके । पर्वण्यपि न वाच्यः स्यात् सिद्धान्तो मुनिपुङ्गवैः ॥ ५७ ॥ नैर्यन्थ्यं रक्षयेद्धीमान् शीलवस्त्रसमावृतः । न वस्त्रं गृह्यते क्वापि प्राणत्यागेऽपि योगिना ॥ ५७ ॥ भूपतिर्वा श्रावको वा मुनेः किं कर्त्तुमीश्वरः । यस्य चित्तं सदा शुद्धं बुद्धात्मव्यवसायकम् ॥ ५९ ॥ अद्य वा शतकेऽतीते वर्षाणां चापि गच्छतु । वपुरेतन्न पंथानं त्यजन्ति सुधियो जनाः ॥ ६० ॥
१ स्वेच्छया " जय जिनेन्द्र
" नमने " इति
८८
22
क
स्र
पुस्तकें पाठः । ३ पंचम इत्यस्य स्थाने सप्तभिरिति “ पुस्तके पाठः । ४ गच्छ गणनीय " इति पाठान्तरं ।
<<
""
Jain Education International
>> ८८
जुहारु इत्यादि । २
""
६३
"
For Private & Personal Use Only
www.jainelibrary.org