SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ૮૨ चारित्रसारे कापर्याप्तकभेदात् । साधारणशरीरा आहारशरीरेन्द्रियोच्छासनिःश्वासपर्याप्त्युत्पादननिमित्तमाहारवर्गणायाः गृहीतपुद्गलपिंडास्तत्र यत्रैको म्रियते जीवस्तत्र मरणमनंतानां यत्रैकश्चोत्पद्यते तत्राऽनंतानामुत्पत्तिर्भवति तेषां लिंगं गूढशिरादि । उक्तं च साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ॥१॥ जत्थेकु मरइ जीवो तत्थ दु मरणं भवे अणंताण । चंकमइ जत्थ एक्को चंकमणं तत्थ णंताणं ॥२॥ गूढसिरसंधिपव्वं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तन्विवरीयं च पत्तेयं ॥३॥ मूले कंदे छल्ली पवालसालदलकुसुमफलबीजे। समभंगे सदिणंता असमे सदि हॉति पत्तेया ॥४॥ कंदस्त व मूलस्स व सखाखंधस्स चावि वहलतरी। छल्ली साणंतजिया पत्तेयजिया दु तणुकदरी ॥५॥ ते च साधारणशरीराश्चतुर्धा सूक्ष्मवादरपर्याप्तकापर्याप्तकविकल्पात् । द्वित्रिचतुरिन्द्रियाः प्रत्येकं द्वेधा, पर्याप्तकापर्याप्तकविकल्पात्। पंचेन्द्रियाश्चतुर्धा संश्यसंज्ञिपर्याप्तकापर्याप्तकापेक्षयेति । भावनिमित्तसंसारो द्वेधा स्वभावपरभावाश्रयात् । स्वभावो मिथ्यादर्शनकषायादिः, परभावो ज्ञानावरणादिकर्मरसादिः । एवमेतस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन्नयं जीवः कर्मयंत्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । किं बहुना स्वयमात्मनः पुत्रो Jain Education International For Private & Personal Use Only ____www.jainelibrary.org ww
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy