________________
६४८
अनगारधर्मामृते—
ज्येष्ठयतिवन्दनानुभावं भावयति
येऽनन्यसामान्यगुणाः प्रीणन्ति जगदञ्जसा । तान्महन्महतः साधुनिहामुत्र महीयते ॥ ३३ ॥
महीयते पूज्यो भवति । कोसौ ? साधुः । क ? इहास्मिञ्जन्मनि । न केवलम्, अमुत्र च परजन्मनि । किं कुर्वन् ? महन् पूजयन् । कान् ? तान् । किंविशिष्टान् ? महतो दीक्षाज्येष्ठा निन्द्रादिपूज्यान्वा । ये किम् ? येऽनन्यसामान्यगुणाः पराऽसाधारणगुणाः साधवः प्रीणन्ति तर्पयन्ति । किं तत् ? जगत् विश्वम् । कथम् ? अञ्जसा परमार्थेन ।
प्राभातिककृत्योत्तरकरणीयमाह
प्रवृत्त्यैवं दिनादौ द्वे नाड्यौ यावद्यथाबलम् | नाडीद्वयोनमध्याह्नं यावत्स्वाध्यायमावहेत् || ३४ ॥
आवहेत् कुर्यात्साधुः । कम् ? स्वाध्यायम् । कथम् ? नाडीद्वयोनमध्याह्नं यावद् घटिकायुग्मन्यून मध्यन्दिनावधि । कथम् ? यथाचलम् । किं कृत्वा ? प्रवृत्त्य देववन्दनादिकं कृत्वा । कथम् ? एवमुक्तनया | क ? दिनादौ प्रभाते । कथम् ? द्वे नाड्यौ यावद् घटिकाइयावधि ॥
निष्ठापित स्वाध्यायस्य मुनेः प्रतिपन्नोपवासस्यास्वाध्यायकाले करणीयसुपदिशति
ततो देवगुरू स्तुत्वा ध्यानं वाराधनादि वा । शास्त्रं जपं वाsस्वाध्यायकालेभ्यसे दुपोषितः ॥ ३५ ॥
ततः पौर्वाह्निकस्वाध्याय निष्ठापनानन्तरमुपोषितः प्रतिपन्नोपवासः साधुरस्वाध्यायकालेऽभ्यसेद् भावयेत् । किं तत् ? ध्यानं वाराधनादि शास्त्र वा जपं वा पञ्चनमस्कारादिजप्यम् । किं कृत्वा ? स्तुत्वा वन्दित्वा । कौ ? देवगुरू देवमर्हद्भहारकं गुरुं च धर्माचार्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org