________________
अनगारधर्मामृते
निम्नोन्नतादिप्रदेशे क्षोभकारणान्मातुः संचरणात् । किं कुर्वन् ? अश्नन् आहरन् । किं तत् ? तन्निगीर्णान्नपानं तथा नार्या निगीर्णमाहृतमन्नं पानं च । कया ? गृद्ध्या अभिकाङ्क्षया । किंविशिष्टः सन् ? क्षुत्तृषार्तः क्षुधातृष्णाभ्यां पीडितः । किं कृत्वा विधिना अंगं ग्राह्यते ? आहार्य ग्राहयित्वा । किं तत् ? शुक्रार्तवं रेतः श्रोणितम् । किंविशिष्टम् ? अशुचितरं, पृथगवस्थाशुचिनो मिलितावस्थस्य भृशमशुचित्वात् । किं कृत्वा ? संचार्य प्रवेश्य । क ? उदरावस्करे जठरवचगृहे । कस्याः ? नार्याः स्त्रियाः । कथम् ? अह्राय झटिति । किमवस्थोसौ तत्तदवस्थः क्रियत इत्याह- प्राङ्मृत्युक्तेशितात्मा द्रुतगतिश्चेति । प्राग्मृत्युना पूर्वभवमरणेन कुशितः क्लेशं प्रापित आत्मा स्वरूपं यस्य । तथा द्रुता एकद्वित्रिसमयभावित्वाच्छीघ्रा गतिः शरीरान्तरग्रहणाय गमनं यस्य एकद्वित्रिसमयं प्राप्य गन्तव्यस्थान इत्यर्थः । तथा द्रुता नष्टा गतिरर्थग्रहणव्यापारलक्षण उपयोगो यस्यासौ द्रुतगतिः । विग्रहगतेरुपयोगः प्रसिद्धः । भवतश्चात्र पद्यौ
५८
कललकलुषस्थिरत्वं पृथग्दशाहेन बुद्बुदोथ घनः । तदनु ततः पलपेश्यथ क्रमेण मासेन पञ्चपुलकमतः ॥ चर्मनखरोमसिद्धिः स्यादङ्गोपाङ्गसिद्धिरथ गर्भे । स्पन्दनमष्टममासे नवमे दशमेथ निःसरणम् ॥ गर्भप्रसवक्लेशमाह-
गर्भक्लेशानुडुतेर्वतो वा निन्द्यद्वारेणैव कृच्छ्राद्विवृत्त्य । निर्यंस्तत्तद्दुःखदच्या कृतार्थो नूनं दत्ते मातुरुग्रामनस्यम् ६५
दत्ते संपादयति । किं तत् ? उग्रामनस्यं रौद्रं प्रसूतिजं दुःखम् । कस्याः ? मातुर्जनन्याः । अत्रोत्प्रेक्षामाह - तदित्यादि । नूनमहमेवं मन्ये अकृतार्थोसावऽसंपूर्णमनोरथः । कया ? तत्तदुःखदत्त्या गर्भावतरणक्षणात्प्रभृति बाधा संपादनेन । किं कुर्वन् ? निर्यन् निर्गच्छन् । केन ? निन्द्यद्वारेणैव शुक्रार्तववाहिनैव मार्गेण । कस्मात् ? कृच्छ्रात् कष्टेन । किं कृत्वा ? विवृत्य अधोमुखो भूत्वा । अत्रोत्प्रेक्षामाह - विद्रुतो वा वित्रस्त इव । कुतः ? गर्भक्लेशानुद्रुतेर्गर्भदुःखानामनुधावनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org