________________
६२४
अनगारधर्मामृते
प्रावृट्सुक्रनभोतेषु शरदूर्जसही स्मृतौ । तपस्यो मधुमासश्च वसन्तः शोधनं प्रति ॥ स्वस्थवृत्त्यमभिप्रेत्य व्याधौ व्याधिवशेन तु । कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम् ॥ प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत् । इति कालः । क्रमस्त्वयम्,
प्राक्पाचनं स्नेहविधिस्ततश्च, स्वेदस्ततः स्याद्वमनं विरेकः । निरूहणं नेहनवस्तिकर्म,
नस्यं क्रमश्चेति भिषग्वराणाम् ॥ इति । तथा षडावश्यकं कर्ता न कुरुते न विधत्ते । किं तत् ? निन्द्यं लोककुलसमयविरुद्धमाचरणम् । किंवत् ? कुलीनवत् । यथा कुलीनो महावंश्यो निन्द्यं न कुरुते तथा साधुरपीत्यर्थः । जात्विति कदाचिदर्थम् सर्वाक्यैरन्तदीपकत्वाद्यथासंभवं संबन्धनीयम् । उक्तं च
तत्कथाश्रवणानन्दो निन्दाश्रवणवर्जनम् । अलब्धत्वमनालस्य निन्द्यकर्मव्यपोहनम् ॥ कालक्रमाऽव्युदासित्वमुपशान्तत्वमार्जवम् । विज्ञेयानीति चिह्नानि षडावश्यककारिणः॥ संपूर्णेतरषडावश्यकसम्यग्विधाने पुरुषस्य निःश्रेयसाभ्युदयप्राप्तिं फलतयोपदिशति
समाहितमना मौनी विधायावश्यकानि ना। संपूर्णानि शिवं याति सावशेषाणि वै दिवम् ॥ १२९ ॥ वै नियमेन ना द्रव्यतः पुमानेव समाहितमना एकाग्रचित्तो मौनी प्रकृतादन्यत्र वाचंयमी संपूर्णानि सकलान्यावश्यकानि सामायिकादीनि विधाय कृत्वा शिवं मोक्षं याति प्राप्नोति । तथा यथोक्तः पुमान् सावशेषाणि कतिपयानि हीनानि वावश्यकानि नियमेन विधाय दिवं महर्षि ककल्पवासित्वं याति । अशक्त्यपेक्षयैतत् । यद्वृद्धाः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org