________________
अनगारधर्मामृते—
गुरोर्वचोनुभाष्यं चेच्छुद्धं स्वरपदादिना । प्रत्याख्यानं तथाभूतमनुवादामलं भवेत् ॥ श्रमातङ्कोपसर्गेषु दुर्भिक्षे काननेपि वा । प्रपालितं न यद्भग्नमनुपालनयाऽमलम् ॥ रागद्वेषद्वयेनान्तर्यद्भवेन्नैव दूषितम् । विज्ञेयं भावशुद्धं तत् प्रत्याख्यानं जिनागमे ॥
५९२
क्षिप्यतेऽपकृष्यते देहेन्द्रियादिकमशुभकर्म वानेनेति क्षपणमिहोपवासादिप्रत्याख्यानमाख्यायते ।
अथ सप्तभिः पचैः कायोत्सर्गे व्याचिख्यासुस्तल्लक्षणप्रयोक्तृ हेतु विकल्पनिर्णयार्थमिदमादौ निर्दिशति -
मोक्षार्थी जितनिद्रकः सुकरणः सूत्रार्थविद्वीर्यवान्, शुद्धात्मा बलवान् प्रलम्बितभुजायुग्मो यदास्तेऽचलम् । ऊर्ध्वज्ञुचतुरङ्गुलान्तरसमाग्रांत्रिर्निषिद्धाभिधा, - द्याचारात्ययशोधनादिह तनूत्सर्गः स षोढा मतः ॥ ७० ॥
इहावश्यकप्रकरणे स मोक्षार्थित्वादिगुणस्य प्रलम्बितभुजायुग्माद्यवस्थानलक्षणस्तनूत्सर्गः कायोत्सर्गः मतः इष्टः सूरिभिः । तनोः कायस्य तात्स्थ्यात्तनु ममत्वस्योत्सर्गस्त्यागस्तनूत्सर्गः । उक्तं च
ममत्वमेव कायस्थं तात्स्थ्यात् कायोऽभिधीयते । तस्योत्सर्ग स्तनूत्सर्गो जिनबिम्बाकृतेर्यतेः ॥
कतिधा मतः ? षोढा षट्प्रकारः । कस्माद्धेतोः ? निषिद्धाभिधाद्याचारात्ययशोधनात् खरपरुषादिनाममावद्यस्थापनाद्यनुष्ठान जातातिचारशुद्धिहेतोः । अभिधा अभिधानं नाम आदिर्येषां तेऽभिवादयो नामस्थापनाद्रव्यक्षेत्रकालभावाः । निषिद्धा सूत्रे प्रतिषिद्धा अभिवादयो निषिद्धाभिधादयः । तेषामाचारोनुष्ठान करणं निषिद्धाभिधाद्याचारः । तस्माजाता अत्यया अतीचारा निषिद्धाभिधाद्याचारात्ययाः । तेषां शोधनं शुद्धिरपनयनं, तस्मात् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org