________________
५७०
अनगारधर्मामृते
जनकादीनि । जनकश्च जननी च जनकौ मातापितरौ । मातृद्वारेण यथा
वंशः क्षायिकदृक् समिद्धसुधियां योस्मिन्मनूनामभूद्, ये चेक्ष्वाकुकुरूग्रनाथहरियुग्वंशाः पुरा वेधसाः। आधानादिविधिप्रबन्धमहिताः सृष्टास्तदुत्त्थार्यभू, भर्तृस्वामिकजीविताः सुकुलजा जैन्यो जयन्त्यम्बिकाः॥ आदिशब्देन मातृस्वममुखेन यथामात्रा तीर्थङ्कराणां परिचरणपरश्रीप्रभृत्योद्भवादिश्रीसंभेदाग्रदूता रजनिविरमणे स्वप्नभाजेक्षिता ये। श्रीभोक्षेभारिमास्रक्शशिरविझषकुम्भाब्जषण्डाब्धिपीठद्योयानाशीविषौको वसुचयशिखिनः सन्तु ते मङ्गलं नः॥ कान्त्यादिद्वारेण यथा -- कान्त्येव नपयन्ति ये दश दिशो धाना निरुन्धन्ति ये धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये। दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात्क्षरन्तोमृतं वन्द्यास्तेष्टसहस्त्रलक्षणधरास्तीर्थेश्वराः सूरयः॥ येभ्यर्चिता मुकुटकुण्डलहाररत्नैः शक्रादिभिः सुरगणैः स्तुतपादपद्माः। ते मे जिनाः प्रवरवंशजगत्प्रदीपास्तीर्थङ्कराः सततशान्तिकरा भवन्तु ॥ दीक्षावृक्षमुखेन यथान्यग्रोधो मदगन्धिसर्जमसनश्यामे शिरीषोर्हतामेते ते किल नागसर्जजटिनः श्रीतिन्दुकः पाटलाः। जम्बश्वत्थकपित्थनन्दिकविटामा वंजुलश्चम्पको जीयासुर्वकुलोत्र वांशिकधवौ शालश्च दीक्षाद्रुमाः॥ लोकोत्तमानामिति परभागप्राप्तप्रभुत्वभाक्त्वात्तीर्थकृताम् । यदाहतित्थयराण पहुत्तं णेहो बलदेव केसवाणं च। दुःखं च सवत्तीणं तिण्णि वि परभागपत्ताई ॥ ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org