________________
षष्ठोऽध्यायः ।
४६७
प्रयाणचणः पौरस्त्यानां पूर्वाचार्याणामनुप्रयाणेनानुगमनेन प्रतीतः । किं कुर्वन् ? चरन् विहरन् । क ? शिवपुरपथे निर्वाणनगरमार्गे । कथम् ? इति अनेन प्रकारेण ॥ इति भद्रम् | ( ग्रंथसंख्या १७५५ )
यो धर्मामृतमुद्दधार सुमनस्तृस्यै जिनेन्द्रागम, - क्षीरोदं शिवधीर्निमथ्य जयतात् स श्रीमदाशाधरः । भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिमं, टीका शुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मेटीकायां भव्यकुमुदचन्द्रिका संज्ञायां मार्गमहोद्योगवर्णनीयः षष्टोध्यायः ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org