________________
षष्ठोऽध्यायः ।
स कोपि कश्चिन्नाभून भूतो नास्ति न विद्यते, नो वा भविष्यति न वा संपत्स्यते । क ? इह लोकत्रये । यस्य किम् ? यस्य स्यात् । किं तत् ? कार्यम् । किंविशिष्टम् ? अविघ्नमविद्यमानप्रत्यूहम् । हि यस्माद्भवति । कोसौ ? पुमान् पुरुषः । किं विशिष्टः ? न्यक्कार्योऽभिभवनीयः । कस्य ? विधेदेवस्य । ततो विघ्ननिनीभूय प्रेक्षापूर्वकारिभिर्न जातु प्रारब्धं श्रेयसः साधनमुज्झितव्यम् । यद्वाह्या अप्याहु:
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥
क्लेशायासाभ्यां विह्वलीभवतो लोकद्वयेपि स्वार्थभ्रंशः स्यादिति भीतिमु
द्भावन्नाह
विक्लवप्रकृतिर्यः स्यात् क्लेशादायास तोथवा । सिद्धस्तस्यात्रिकध्वंसादेवामुत्रिकविप्लवः ॥ ८६ ॥
1
यः पुरुषः स्यात् । किंविशिष्टः ? विक्लवप्रकृतिर्विह्वलीभूतस्वभावः 1 कस्मात् ? क्लेशाद्व्याध्यादिबाधातः, अथवाऽऽयासतः प्रारब्धकर्म श्रमात् । विक्लवप्रकृतिः स्यात्तस्य सिद्धो निश्चितो निष्पन्नो वा । कोसौ ? आमुत्रिकविप्लवः परलोकप्राप्याभीष्टफलविनाशः । कस्मात् ? अत्रिकध्वंसादेव इह लोकप्राप्याभीष्टफलस्य कर्मारम्भस्य परलोकफलार्थस्य वा तस्य विनाशात् ।
४४७
भृशं पौनःपुन्येन वाप्युपसर्पद्भिः परीषहोपसगैर विक्षिप्यमाणचित्तस्य निःश्रेयसपदप्राप्तिमुपदिशति -
क्रियासमभिहारेणाप्यापतद्भिः परीषहैः ।
क्षोभ्यते नोपसर्गैर्वा योपवर्ग स गच्छति ॥ ८७ ॥
स मुमुक्षुरपवर्ग मोक्षं गच्छति प्राप्नोति । यः किम् ? यो न क्षोभ्यते प्रकृतेश्चात्यते । कैः ? परीष है: क्षुदादिभिरुपसर्गैर्वा सुरनर तिर्यगचेतन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org