________________
४२२
अनगारधर्मामृते
सर्वे तातादिसंबन्धा नासन् यस्याङ्गिनोङ्गिभिः । सर्वैरनेकधा सार्ध नासावऽङ्ग्यपि विद्यते ॥ एतदपि प्रायिकं नित्यनिगोदेभ्योऽन्यत्रैवं विविधविवर्तनसंभवात्, तेषां कालत्रयेपि त्रसभावाभावात् । तथा चोक्तम्
अत्थि अणंता जीवा जहिं ण पत्तो तसाण परिणामो। भावकलंकसुपउरा णिगोदवासं ण मुंचंति ॥ किं बहुना, हहा कष्टम् । व्यजनयं विशेषेणोत्पादितवानहम् । कम् ? स्वमात्मानम् । केन ? स्वयमात्मना । न परं परेणेत्यपिशब्दार्थः । एवं भावयन् संसारदुःखादुद्विग्नो निर्विण्णः सन् संसारं हातुमुपक्रमते ।। इति संसारानुप्रेक्षा। __ अधुनैकत्वानुप्रेक्षाया भावनाविधिमाहकिं प्राच्यः कश्चिदागादिह सह भवता येन साध्येत सध्यङ्ग, प्रेत्येहत्योपि कोपि त्यज दुरभिमतिं संपदीवापदि स्वान् । सध्रीचो जीव जीवन्ननुभवसि परं त्वोपकर्तु सहैति, श्रेयोहश्चापकर्तुं भजसि तत इतस्तत्फलं त्वेककस्त्वम् ॥ ६४ ॥
किमिति प्रश्ने । हे जीव आत्मन्, पृच्छामि त्वाम्, किमागादागतः । कोसौ ? कश्चित् पुत्रादिः । किंभूतः ? प्राच्यः पूर्वभवसंबन्धी । कथम् ? सह सार्धम् । केन ? भवता त्वया । क ? इह अस्मिन्भवे । येन प्राच्येन सहायातेन पुत्रादिना दृष्टान्तभूतेन साध्येत व्यवस्थाप्येत त्वया परीक्षकलोकेन वा । कोसौ ? कोपि कश्चित् पुत्रादिः । किंभूतः ? इहत्योपि इह भवसंबन्ध्यपि । किंभूतः साध्येत ? सध्यङ् भवता सहगामी।
१-सन्ति अनन्ता जीवा यैर्न प्राप्तस्त्रसानां परिणामः ।
भावकलङ्कसुप्रचुरा निगोदवासं न मुञ्चन्ति ॥ अधुना पर्यन्तं यैर्न प्राप्तस्त्रसपर्यायो ये तु प्राप्स्यन्ति न वेत्यनिश्चयात्मा तदर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org