________________
३८२
अऩगारधर्मामृते
गर्वः सर्वथाप्यकर्तव्य इत्युपदेष्टुं संसारदुरवस्थां प्रथयतिक्रियेत गर्वः संसारे न श्रूयेत नृपोपि चेत् । दैवाज्जातः कृमिथे भृत्यो नेक्ष्येत वा भवन् ॥ १३ ॥
क्रियेत विधीयेत सद्भिः । कोसौ ? गर्वः । क ? संसारे आजवजवीभावे चेद्यदि न श्रूयेत नाप्त संप्रदायादाकयैत । कोसौ ? नृपोपि राजापि, किं पुनरन्यः । किंविशिष्टः । जातः संभूतः । कीदृशः ? कृमिः क्षुद्रजन्तुः । क ? गूथे वर्चस्के । कस्मात् ? दैवात् स्वोपार्जिताशुभकर्म विपाकात् । वा अथवा चेन्नेक्ष्येत संप्रत्यपि न दृश्यते । कोसौ ? नृपोपि । किं कुर्वन् ? भवन् जायमानः । किंविशिष्टः ? भृत्त्यो मूल्येन कर्मकरः ॥
मानविजयोपायमधस्तनभूमिकायां सद्रतैः कर्मोच्छेदार्थमभिमानोत्तेजनं
चोपदिशति
प्राच्यादयुगीनानथ परमगुणग्रामसमृद्ध्यसिद्धा, नद्धा ध्यायन्निरुन्ध्यान्म्रदिमपरिणतः शिर्मदं दुर्मदारिम् । छेत्तुं दौर्गत्यदुःखं प्रवरगुरुगिरा संगरे सद्व्रतास्त्रैः, क्षेप्तुं कर्मारिचक्रं सुहृदमिव शितैर्दीपयेद्वाभिमानम् ||१४|| निरुध्यान्निवारयेत् स्वहितैषी । कम् ? दुर्मदारिम् । दुर्मदोऽयुक्तिप्रणीतोहंकारोऽरिरिव बहुपायत्वात् । किंविशिष्टम् ? शिर्मदं मर्मव्यथकम् | कथंभूतो भूत्वा ? म्रदिमपरिणतो मार्दवमापन्नः । किं कुर्वन् ? ध्यायन् । कान् ? प्राच्यान् पूर्वपुरुषान् । अथ अथवा ऐदंयुगीनान् अस्मिन्युगे साधून् । कथंभूतान् ध्यायन् ? परमगुणग्राम सामृद्ध्यसिद्धान् । समृद्धस्य भावः सामृद्ध्यं संपत्तिः । परमाश्च ते गुणाश्च ज्ञानविनयदयासत्यशौर्यविक्रमादयः परमगुणाः । तेषां ग्रामः संघातः । तस्य सामृद्ध्यम् । तेन सिद्धान् प्रसिद्धान् । कथं ध्यायन् ? अद्धा तत्त्वतः । वा अथवा दीपयेदुत्तेजयेन्मुमुक्षुः । कम् ? अभिमानं कर्मक्षपणाभिनिवेशम् । क्क ? संगरे प्रतिज्ञायां संग्रामे च । कथा ? प्रवरगुरुगिरा । प्रवरगुरुर्व्यवहारेण धर्माचार्यो, निश्चयेन च स्वहितसाधनोद्युक्तः स्वात्मा । पक्षे सचिवादिः । प्रवरगुरोर्गीवकू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org