________________
प्रथमोऽध्यायः।
र्धमाना । पुनः किंविशिष्टा? त्यागप्रायभोगा । त्यागोर्थिषु संविभागः प्रायेण बाहुल्येन भोगोनुभवो यस्याः सैवम् । तथा भवति । कासौ ? धीबुद्धिः । किंविशिष्टा ? पराा उत्कृष्टा शुश्रूषादिगुणसंपन्नत्वात् । पुनः किंविशिष्टा? श्रुतात्या शास्त्रसमृद्धा । तथा भवति । कासौ ? गीर्वाणी । किंविशिष्टा ? आदेया अनुल्लध्या । पुनः किंविशिष्टा, सदस्या सभायां पट्वी । तथा भवति । कासौ ? व्यवहृतिर्व्यवहारो हिते प्रवृत्तिर्निवृत्तिश्वाहितात् । किंविशिष्टा ? अपथोन्माथिनी अन्येषाममार्गप्रवृत्तिच्छे. दिनी । पुनः किंविशिष्टा? अा अभिलषणीया । कैः ? सद्भिः साधुभिः । तथा भवति । किं तत् ? स्वाम्यं प्रभुत्वम् । किंविशिष्टम् ? प्रणयिपरवशं प्रणयिषु परवशमायत्तम् । बन्धुमित्रादीनामेव परतत्रं, न शत्रूणामित्यर्थः । पुनः किंविशिष्टम् ? प्रत्यर्थिकाम्यं प्रत्यर्थिभिः शत्रुभिरभिलष्यम् । एवंविधा वयं भूयासुरित्याशास्यमित्यर्थः ॥ पुण्यस्य बहुफलयोगपद्यं दर्शयतिचिद्भूम्युत्थः प्रकृतिशिखरिश्रेणिरापूरिताशा,चक्रः सज्जीकृतरसभरः स्वच्छभावाम्बुपूरैः । नानाशक्तिप्रसव विसरः साधुपान्थौघसेव्यः,
पुण्यारामः फलति सुकृतां प्रार्थिताल्लुम्बिशोर्थान्॥३०॥ चिच्चेतना पुण्यस्य जीवेनोपश्लिष्टत्वाद्भूमीवारामस्य । प्रकृतयः सद्वेद्यादयः । शिखरिणो वृक्षाः। आशा भविष्यदर्थवाञ्छा दिशश्च । रसो विपाको मधुरादिश्च । भावः परिणामः । विसरः समूहः । सुकृतां सुष्टु शोभनं तपोदानादि कृतवताम् । लुम्बिशस्त्रिचतुरादिफलस्तोमम् । प्रशस्तं कृत्वा फलति संपादयति । कोसौ? पुण्यारामः पुण्यमाराम उपवनमिव । कान् ? अर्थान् । किंविशिष्टान् ? प्रार्थितान् वांछितान् । कथं कृत्वा ? लुम्बिशः । केषाम् ? सुकृताम् । किंविशिष्टोसौ ? चिद्धम्यत्थः। चिद्भूमौ उत्था उत्थानं यस्य स एवम् । पुनः किंविशिष्टः ? प्रक्रतिशिखरिश्रेणिः । प्रकृतयः शिखरिण इव प्रकृतिशिखरिणः । तेषां श्रेणयः पतयो यस्मिन् स एवम् । पुनरपि १ भूयास्म इति शुद्धं पदं उत्तमपुरुषस्य बहुवचनं तथैव संभवात् । .
अन० ध० ३
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org