________________
पञ्चमोऽध्यायः।
३५५
शवादिना । न केवलं, क्लीबेनापि नपुंसकेन । मलिनी रजस्वला । गर्भिणी गुरुभारा । शवो मृतकं श्मशाने प्रक्षिप्यागतो मृतकसूतकयुक्तो वा। आदिशब्दाव्याधितादिः । उक्तं च
सूती शौण्डी तथा रोगी शवः षण्ढः पिशाचवान् । पतितोच्चारनग्नाश्च रक्ता वेश्या च लिङ्गिनी ॥ वान्ताऽभ्यक्ताङ्गिका चातिबाला वृद्धा च गर्भिणी। अदंत्यन्धा निषण्णा च नीचोच्चस्था च सान्तरा॥ फूत्कारं ज्वालनं चैव सारणं छादनं तथा । विध्यापनाग्निकार्य च कृत्वा निश्च्यावघट्टने ॥ लेपनं मार्जनं त्यक्त्वा स्तनलग्नं शिशुं तथा । दीयमानेपि दानेस्ति दोषो दायकगोचरः ॥ सूती बालप्रसाधिका । शौण्डी मद्यपानलम्पटा । पिशाचवान् वाताधुपहतः पिशाचगृहीतो वा पतितो मूर्छागतः । उच्चारः उच्चारमूत्रादीन्कृत्त्वाऽऽ. गतः । नग्न एकवस्त्रो वस्त्रहीनो वा । रक्ता रुधिरसहिता । लिङ्गिनी आर्यिका अथवा पञ्चश्रमणिकारक्तपटिकादयः । वान्ता छर्दैि कृत्वाऽऽगता । अभ्यताङ्गिका अङ्गाभ्यञ्जनकारिणी अभ्यक्तशरीरा वा । अदन्ती यत्किञ्चिद्भक्षयन्ती । निषण्णा उपविष्टा । नीचोच्चस्था नीचे उच्चे वा प्रदेशे स्थिता । सान्तरा कुड्यादिभिर्व्यवहिता । फूत्कारं संधुक्षणम् । ज्वालनं मुखवातेनान्येन वाग्निकाष्ठादीनां प्रदीपनम् । सारणं काष्ठादीनामुत्कर्षणम् । छादनं भस्मादिनाग्नेः प्रच्छादनम् । विध्यापनं जलादिना निर्वापणम् । अग्निकार्यमग्नेरितस्ततः करणम् । निश्च्यावः काष्टादिपरित्यागः । घट्टनमग्नेरुपरि कुम्भ्यादिचालनम् । लेपनं गोमयकर्दमादिना कुड्यादेरुपदेहः । मार्जनं सानादिकं कर्म । कृत्वेति संबन्धः । शौण्डी रोगीत्यादिषु लिङ्गमतन्त्रम् । तेन शौण्डो रोगिणीत्यादि ज्ञेयम् । लिप्तदोषमाहयद्वैरिकादिनाऽऽमेन शाकेन सलिलेन वा। आट्टैण पाणिना देयं तल्लिप्तं भाजनेन वा ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org